SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- त्खयेदं हीनकुलोचितं किमारब्धं ? ततोलज्जिता सा शूर्पणखा याञ्चाखमनात्सीताहास्यात्पुत्रवधा. चात्यर्थ कुपिता भृशमुजिता चिंतयति यद्येतौ रामलक्ष्मणौ मम पुत्रवधको खरदुषणाद्यैर्विद्याधरैा.. चरित्रं स्यामि तर्हि रावणस्वसा शूर्पणखा, नान्यथेति कृत्वा विद्युदिव चंचला व्योममार्गेण सा पाताललं. १५ कां गता, गत्वा च तत्सर्वे निजपत्युः खरस्याग्रे विज्ञप्त, तत् श्रुत्वा कुपितः खरदृषणश्चतुर्दशविद्याध. रसहस्रैः परिवृतो यत्र तौ रामलक्ष्मणौ तत्रायातो राममुपजोतुं शैलमिव दिपः. तदा रामं संग्रामससऊं दृष्ट्वा लक्ष्मणो बन्नाषे जो बांधव! मयि सेवके सत्येतादृशः सह त्वं कथं संग्रामसङो नवसि? अहम बैन्निः साकं संग्रामं करिष्यामि, तत् श्रुत्वा रामोऽवदत् हे वत्स! गब ययासुखं? यदि च ते संकटं जवेत्तदा ममाहृत्यै सिंहनादं कुर्याः. इति संकेतं कृत्वा खदमणः संग्रामायाचलसिंढवत्, यतः-सीह न जोवे चंदवल। नवि जोवे धनरिछि । एकलमो सहसां जीडे । ज्यां साहस त्यां सिधि॥१॥ श्रय सदमणो रामा या धनुष्टंकार कुणस्तान् विद्याधरान हंतुं प्रववृते तार्य श्वोरगान. लक्ष्मणखरयोयुके जायमाने स्वन्तुलझा शूर्पणखा रावणसमीपे गत्वेत्युचे, जो बांधव रावण! दंडकारण्ये रामलदमणावायाती For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy