SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandiri १५० राम-। पस्याहं कन्यका गुणसुंदरीनाम्नी केनापि विद्याधरेण निशायां सुतापहृता. स मां गृहीत्वेदारण्ये स. मायातः, ह तस्यान्यो विद्याधरो मिलितः, सोऽपि मां दृष्ट्वा मोहितो मां गृहीतुकामः संग्रामसको बनव. अन्योऽपि मां मुक्त्वा परस्परं तौ युघ्परौ जातो, युछे च तो दावपि विपेदाते. अहं चैका किनी दीनाऽनाया पतिविहीनोज्यव्रष्टा व्रमंतीहागता त्वां शरणं प्रपन्ना मरुस्थले कल्पवृदमिव. अतो हे नाय! हे गुणरत्नरत्नाकर! सुकुलोत्पन्नां तव योग्यां मां कुमारिकां परिणय ? यतो मह स्वर्थिनां प्रार्थना वृथा न जायते. अथ तामत्युत्कटामदुतवेषधारिणीं मायाविनी नट्यद्वेषधरां कूटनाटकनटीं च विलोक्य राम चिंतयति, अहो! इंगितेन ज्ञायते नूनमेषा दुश्चारिणी बालिकावेषधारिणी वर्तते. यतो दाविंश तिः प्रमदानां विकारेंगानि यथा-नचैर्निष्टीवनं, सानुरागनिरीदणं, श्रवणसंयमन, बालस्यमोटनं, मुडिकाकर्षणं, गुप्तांगदर्शनं, हास्ययुक्तप्रजल्पनं, स्तनोपपीमनं, ऋषणोत्पाटनं, नूयुरोत्कर्षणं, कर्ण कंयनं, केशप्रसाधनं, पुनः पुनरुत्तरीयाकर्षणं, परिधानसंयमनं, निःश्वासोश्वसनं, विजूंगणं, वा लालिंगनं, बालमुखचुंबनं, प्रियाश्लेषणं, अतिक्रांतप्रेक्षणं, पश्चात्कामस्मरणं च. चतुर्विशतिरसतीनां नापत. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy