SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम | श्च पुत्री जितपद्मानाम्नी, सा च यौवनवती पित्रैकदा दृष्टा, ततस्तस्या वरपरीक्षार्थमिदमारभ्यते, यो मे शक्तिप्रहारं सहते तस्यैवैषा कन्या दीयते, परं तादृशः कोऽपि नास्ति यस्तवक्तिप्रहार सहते . चरित्रं तत् श्रुत्वा लक्ष्मणो राजानमपृच्छत् जो राजन् त्वया किमिदमाख्धं शक्तिप्रहारादिकं ? राज्ञोक्तं त्वं ११ | कोऽसि ? लक्ष्मणेनोक्तमदं भरतदृतोऽस्मि, केनचित्प्रयोजनेन च गच्छन्निमां तव पटहोद्घोषणां श्रुवातकन्यां परिणेतुमागतोऽस्मि. राझोक्कं जो दूत ! किं त्वं मम शक्तिघातं सहिष्यसि ? लक्ष्मनोक्तं, न केवलमहमेकं ते शक्तिघातं सहित्ये, किंत्वेवंविधान् पंच प्रहारानपि सहिष्ये. तदानीं सा जितपद्मा राजकन्यापि रामानुजं दृष्ट्वा तत्क्षणादेव मदनातुरा जाता. ततो लक्ष्मणानुरागिण्या तया राजपुत्र्या वार्यमाणोऽपि राजा लक्ष्मणाय दुस्सहं शक्तिपंचकं चिक्षेप, लक्ष्मणस्तु ताः शक्तीग्रहीत्. यथा— द्वे कराज्यां हे कदान्यां । दंतैरेकां च लक्ष्मणः ॥ व्यग्रही तिपद्मायाः । क न्याया मनसा सद् || १ || तत्स्वरूपं शक्तिपातादिकं वीक्ष्य विस्मिता जितपद्मा शत्रुदमनराजाइया लक्ष्मणकंठे वरमालाम दिपत. राझोक्तं जो वीर ! पथ त्वमेनां कन्यामुइद ? लक्ष्मण ऊचे ममाजो दाशरथी रामो बाह्योपवनेऽस्ति यं सर्वदा तस्य परवशोऽस्मि अथ शत्रुदमनो राजा तौ For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy