SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir रामः ति नामानं, कुंजकर्ण इति च हितीयनामानं. पुनरपि कैकशी शशांकस्वमसूचितं विनीषणनामानं चस्त्रिं तृतीयं सुतमसूत. ततः कियत्यपि काले गते कैकशी चतुल्यनखत्वाचंऽनखां सूर्पनखामि व्याख्यातां सुतां सुषुवे, सपादषोमशधनुःशरीरसमन्वितास्ते त्रयोऽपि सहोदरा यथासुख रेमिरे, गतन्नयाः कामचारिणो गगनगामिनः सुरसमप्रनाः संसदि स्थिता देवराजा व ते राजते. ॥ शति श्रीमत्तपागले भट्टारकरीहीरविजयसूरिराज्ये आचार्यश्रीविजयसेनसूरियौवराज्ये पंडितश्रीदेवविजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे राक्षसवंशवानरवंशोत्पत्तिरावणकुंजकर्णबिन्नीषणजन्मवर्णनो नाम प्रथमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ द्वितीयः सर्गः प्रारम्यते ॥ अथैकस्मिन दिने सानुजो दशमुखो विमानारूढमाकाशे यांतं वैश्रवणं नृपं ददर्श. तदा द. शमुखेन माता कैकशी पृष्टा, हे मातः कोऽयं विमानारूढो महामहेन याति? मात्रोक्तं वत्स! एष मे नगिनीसुतो वैश्रवणनामा सकलविद्याधरश्रेष्ट इंद्रसुन्नटो ज्येष्टो याति. अय ततः प्रभृति दशमु. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy