SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir १६४ राम | तदा लक्ष्मणो मिष्टवचनेन तमन्यधाद्धो विप्र ! त्वं मा जैषीः, रामचंद्रं याचस्व ? ततः कपिलो रा मानं ययाचे. तदा रामेण पृष्टं जो विप्र ! त्वं कुतः समायातः । विप्रेणोकं हे स्वामिन्! किं त्वं चरित्रं मां न वेत्सि ? हमरुणग्रामवासी कपिलनामा विप्रोऽस्मि, येन यूयमतिथीनता मया दुर्वचसापमा निताः, कुपितेन च लक्ष्मणेन मार्यमाणो युष्मानिर्मोचितः सोऽहं कपिलनामा विप्रः, ततो जूरिविदानेन रामेण कृतार्थीकृतः स विप्रो नरिधनसंयुतः स्वग्रामं गतः ततः स कपिलो दीनादिभ्यो दानं ददानो नंदावतंससूरिणां समीपे व्रतमग्रहीत्. पय वर्षायामतीतायां रामं यियासुं प्रेक्ष्य गोकर्णो यो विनयाद्दिनम्र देहः कृतांजलि रिदमूचे, जो स्वामिन्! मया यत्किंचिद्भक्तिस्खलितं यि कृतं तत्त्वं क्षमस्व ? यतो महापुरुषा नतवत्सला जवंति इत्युक्त्वा रामं नत्वा तस्मै स्वयं प्रजनाम हारमदत्त, सौमित्राय च चूडामणि कुंमलयुगलं च, सीतायै चेप्सितदायिनीं वीणां दत्वा रामं च बहु संजाप्य स यक्षस्तिरोदधे, स्वां कृतां च रामपुरी संजहे. इति गोकर्णयकथानकं ॥ त्व: यथ तौ रामलक्ष्मणौ जानकीसहितौ पृथ्वीं कामंतौ प्रतिदिनं चेलतुः क्रमेण विजयपुरं प्रा शौ, तस्मिन्नगरे बहिरुद्याने मरुद्दिशि न्यग्रोधवृदतले वेश्मसन्निभे सीतारामलक्ष्मणा विशश्रमुः, स For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy