SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम | स्थितोऽहं देशं बुंटयामि, देशाधिपांश्च बध्ध्वानयामि, तेज्यश्च दंमं लात्वा तान्मोचयामि, परं कोऽचरित्र पि मां जेतुं न शक्नोति, सर्वेऽपि राजानो मम वशवर्तिनः, पहं कस्यापि वशे नास्मि, परं तव वशेऽस्मि तव गुणैश्च क्रीतोऽस्मि ममादेशं देहि ? तदा रामेणोक्तं त्वं वालिखिल्ले विमुंच ? तत् श्रु१६० वा किरातराट् वालिखिल्लंं मुमोच वालिखिल्लोऽपि राघवं नमश्चक्रे ततो रामाया पल्लीपतिना कांकेन स वालिखिल्लः कुबेरपुरे निन्ये तत्र राजा निजां सुतां कल्याणमालां पुंवेषामपश्यत् तदास मंत्रिणं प जो मंत्रिन्नषा पुत्री पुरुषवेषं किं विर्त्ति ? तदा मंत्रिणा जन्मन यारन्य सर्वोऽपि वृत्तांतः कथितः पुनः प्रोक्तं चेयं कल्याणमाला लक्षणाय दत्तास्ति. वालिखिल्येनापि खवृत्तांतः कथितः एवं तौ राजामात्या परस्परं संमिलितौ संतुष्टौ सुखमनुवंत तिष्टतःस्म. कांकः प ह्रीपतिरपि राज्ञा वालिखिल्लेन पूजितः स्वस्थ चित्तः स्वस्थानं गतः ॥ इति वालिखित्रनृपतत्पुत्रीक ब्याणमालाकथा ॥ पथ रामोऽपि ततश्चलितो विंध्याटवीमतिक्रम्य तापीमहानदीं प्राप. तापीनदीमुत्तीर्य तद्देशप्रां तवर्तिनमरुणाख्यं ग्रामं रामः संप्राप्तः तत्रापि पिपासिता सीता जल ययाचे. तदा सलातो रामः For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy