SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम रधनदानपूर्वकं विसर्जितो विगुदंगः स्वस्थानं गतः. चरित्रं इतस्तत्दणं सिंहोदरोऽपि सबलवाहनः समागत्य जंबूद्वीपं समुष व तत्पुरमावेष्ट्य स्थितः, " ततोऽसौ दृतमुखेन वज्रकर्णमवदत् , नो वज्रकर्ण यदि जीवितेन कार्य, यदि राज्येन कार्य, यदि च सुखेन कार्य तदांगुलीयं त्यक्त्वा मह्य प्रणामं कुरु ? अन्यथां त्वां सकुटुंबं हनिष्यामीति दृतेनो क्ते वज्रकोऽवदत् , नो दृत तव राजा मूढो वर्तते यो मत्तः प्रणामं वांछति, मया त्वभिग्रहो गृही. तोऽस्ति, यथा-न पौरुषाभिमानोऽत्र । किंतु धर्माभिमानता ॥ विनार्हतं विना साधु । प्रणमाम्यपरं न हि ।। १ ।। धर्महारं ततो देहि । मह्य धर्माय कुलचित् ।। अहमन्यत्र गामि । धर्म एवास्तु मे धनं ॥ ॥ इति तदुक्तं दृतेन गत्वा सिंहोदरायोक्तं, परं सिंहोदरो न मन्यते, यतो मानिनः कदापि धर्माधर्म न गणयंति. ततः परं स सिंहोदरो वज्रकर्णपुरं रुध्वा स्थितोऽस्ति, तत्सैनिकाश्च वज्रकर्णदेशं मुष्णंति, तद्भयाच्चैते ग्रामादय नहसा जाताः, अहमपि सकुटुंबो नष्ट्वा प्र. त्यासन्नग्रामे स्थितोऽस्मि. क्रूरकर्मया महिन्या च किंचिदानेतुं पुनरहं प्रेषितोऽस्मि, अय तत्कार्य कृत्वाहं यास्यामि. एवमुक्त्वा यावदाझा मार्गयित्वा स याति तावता रामेण रत्नवर्णमयं कटीसूत्रं | For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy