SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir बस्त्रि महाराज कायत राम निष्कारणवैरिणो जगति ॥॥ सहजांधदृशः स्वदुर्नये । परदोषेदाणदिव्यचकुषः । स्वगुणोच गिरो मुनिव्रताः । परवर्णग्रहणेष्वसाधवः ॥ ३ ॥ एवंविधं दुर्जनस्य वचनं श्रुत्वा तुबकर्णः सिंहोद रो महीपतिर्महाहिखि निःश्वसनास्ते, तत्स्वरूपं केनापि पुरुषेण झात्वा कर्णान्यां च श्रुत्वा वज्रक १४) र्णस्य कर्ण कथितं, तत् श्रुत्वा वज्रकर्णेनोक्तं नो महापुरुष! त्वया कथं झातः सिंहोदरस्य मयि कोपः? केन हेतुना च? तेन नरेणोक्त श्रृयतां?—कुंदपुरनगरे समुद्रसंगमो नाम वणिगस्ति, यमुनाख्या तत्पत्नी, तयोः पुत्रोऽहमस्मि विगुदंगनामा, क्रमाद्यौवनं च प्राप्तो जम्मादायाहं क्रय हे. तवे उज्जयिन्यां पुर्यामागम, तत्रोज्जयिन्यां क्रयविक्रयं कुर्वाणस्य मम यौवनोन्मत्ततया इंडियन जयतया च कामलतानाम्न्या वेश्यया सार्ध रममाणस्य कालो यातिस्म. एवं काले गति पनिर्मासैः सर्वमपि धनं मया विनाशित, थाजन्मपर्यंतं यदर्जितं तत्स्तोकैरेव दिनैर्विनष्टं, धिग्व्यसनं ! य. तः-यूतं च मांसं च सुरा च वेश्या । पापर्डिचौरी परदारसेवा ॥ एतानि सप्त व्यसनानिलोके। घोरातिधोरं नरकं नयंति ॥ १॥ नटविटनटयुक्तां सत्यशौचादिमुक्तां । कपदशतनिधानं शिष्टनिंदानिदानं ॥ धननिधननिधानं सजणानां विधानं | परिनवपदमेकं कः पणस्त्रीजेत ॥ ॥ अत्र For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy