SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम | जरताय राज्यमदात्, मयि सति चैष जस्तो राज्यं नादत्ते, तो मया वने गंतव्यं, हे मातस्त्वं न चरित्रं तं मम सदृशं जानीहि ? यथाहं तव जरत इत्युक्त्वा तत्पादयोः पतित्वा मातुः समीपान्निर्गतो रामः. ाथ रामं वनाय निर्गतं ज्ञात्वापराजिता यत्करोति तदाद - तामाकर्ण्य गिरं देवी । पपात १४१ वि सुर्विता ॥ चेटीनिचंदनांमोभिः | सिक्ता तस्यावुवाच च ॥ १ ॥ याः केन जीवितास्म्येषा | मूर्छा ॥ सहिष्ये रामविरहं । दुःखं जीवंयहं कथं ॥ २ ॥ वनं वजिष्यति सुतः । पतिश्च प्रवजिष्यति ॥ श्रुत्वाप्येतन्न यद्दीर्णा । कौशल्ये वज्रमय्यसि ॥ ३ ॥ रामो जगाद नृयोऽपि | मातः पत्न्यसि मत्पितुः । ततः किमिदमाख्धं । किन्नरस्त्रीजनोचितं ॥ ४ ॥ वनान्यटितुमेकाकी । याति केसरिणीसुतः || स्वस्था तु केसरिण्यास्ते । न ताम्यति मनागपि ॥ २ ॥ तातस्य ऋणमस्त्युच्चैः । प्रतिपन्नवरो ह्ययं ॥ पत्र स्थिते च मय्यंव । तस्यानृएयं कथं भवेत् ॥ ६ ॥ इत्यादि युक्तिवचनैरपराजितामंत्रां बोधयित्वा नत्वा च रामो वनाय निर्ययौ.. सीतापि दशरथमपराजितां च नत्वा रामानुगमनं ययाचे, तदापराजिता सीतां बभाषे, हे वत्से ! देवी लालितासि त्व- माजन्मोत्तमवादनैः ॥ सदिष्यसे कथं वत्से । पादचंक्रमणव्यथां For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy