________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
न
राम- त्तः, मया च स न्यासीकृतः, सोऽधुना दीयतां ? दशरथोऽवोचत् हे प्रिये! त्वं याचस्व यत्ते रोचते.
तयोक्तं यदि याचितं ददासि तर्हि मम पुत्राय जरतायायोध्याराज्यं देहि, राज्यं च दत्वा ऋणरहि. तस्त्वं भव? ऋणातस्य हि दीदा न कल्पते, यतः-बाले बुढे नपुंसे । जडे कीवे अ वाहिए॥ तेणे रायवगारी य । नम्मत्ते य असणे ॥ १॥ दासे दुहेय मूढे थ। ऋणत्ते जुगिएपि छ। बच्ए नए चेव । सेहनिप्फेमिया य॥२॥ एतघ्याख्या-बालो गईदष्टमवर्षातवर्ती. वृधस्तपोयोगक्रियादिष्वसमर्थः, नपुंसको जात्या, जमो मूर्खस्तस्य पठनं नायाति, क्लीव इति स्त्री भिर्नोगार्थ निमंत्रितोऽसंवृतायाः स्त्रियोंगोपांगानि दृष्ट्वा, मन्मनोल्सापादिकं श्रुत्वा समुद्भूतकामानिलापमधिसहितुं यो न शक्नोति. व्याधितः, स्तेनश्चौरः, श्रीगृहांतःपुरनृपतिशरीरतत्पुत्रादिद्रोहवि. धायको राजापकारी, नन्मत्त इति यदादिना प्रबलमोहोदयेन वा परवशं नीतः, अलोचनो बीनसो वा, दासः परायत्तः, कषायविषयदुष्टश्च, मूढो ग्रथिलः, ऋणातः, जंगिक शति कोलिकादिजात्या, वागुरिकनापितसौकरिकादिनिंद्यकर्मकुर्वाणः, पंगुकुंटकुब्जवामनादिशरीरेण वेति विधा जंगिः का. बह शत परायत्तः खुसरो वा. रूपकादिभृत्या धनिगृहादेशकारी, शिष्यनिस्फेटक इति दीक्षित
For Private And Personal Use Only