SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम- खस्य पारः प्राप्यते. । तदा चामंडलं लज्जयाधोमुखं दृष्ट्वा तन्मित्रेण सकानेन सर्वोऽपि वृत्तांतः कथितः, तत् श्रु. त्वा चंद्रगतिना चिंतितं, का सा सीता? कथं च सोपलक्ष्यते? एवं चिंतां प्रपन्ने चंगतिनाम्नि वि. १२७ द्याधरे पुनरपि नारदस्तत्रागात् , तदा बहुमानपुरस्सरं चंद्रगतिना सोऽनाणि, भो नारद ! का सी. ता? कस्य च पुत्री? तदा नारदेनोक्तं विदेहाजनकात्मजा सीता या मया पट्टे लिखितास्ति, परं यारा सीतारूपमस्ति तादृशं लेखितुं नाहं समर्थोऽस्मि, तथापि किंचिन्मया पट्टेयालिख्य दर्शितं, किंच-नामरीषु न नागीषु । गांधर्वोषु न तादृशं । सीताया यादृशं रूपं । का कथा मानुषीषु तु ॥१॥ तारा रूपं यथावस्थं । चित्रितुं नेश्वराः सुराः । असुरा थपिनो कर्तु । न च कर्तु प्र. जापतिः ॥ ॥ अथवा तां यथावस्था-महं नालेखितुं दमः ।। नालं तथा वक्तुमपि । वचसा परमार्थतः ॥ ३ ॥ योग्या जामंडलस्येति । विचार्य मनसा मया ।। यथाप्रझं समालिख्य । दर्शितेयं पटे नृप ।।४॥नो पुत्र एषा सीता तव पत्नी भविष्यति, त्वं चिंतां मा विधेहीत्युक्त्वा पुत्रमाश्वास्य नारदं मुनिं च विसृज्य स चपलगतिनामविद्याधरमित्यादिदेश, जो चपलगते त्वं गब? ग For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy