SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- नकस्य प्राणतः परित्राणं कर्तुमर्हसि, तदर्थ चाहं प्रेषितोऽस्मि, यतः-संतः सतां परित्राणे वि. नसलंबं न कुर्वति, यतः–विणए सीस्सपरिका । सुहरुपरिका य हो संगामे ॥ वसणे मित्तपरिका । दाणपरिका य दुक्काले ॥१॥ ततो गंतुकामं दशरथंप्रति रामोऽवादीत, हे तात! मयि लुजो१२५ र्जिते पुत्रे सति त्वं कुतो यास्यसि ? ममाझा देहि? अहं सहानुजो गत्वा तान् म्लेबांश्च धृत्वेहा नयिष्यामि, त्वमपि च खजन्मिनोजयस्य वार्ता श्रोष्यसि. श्वं कथंचिदशरथपित्रानुझातो रामः सानुजसेनापरिवृतो मिथिला नगरी जगाम, मिथिलापरिसरे गतो रामश्चित्रकसिंहशार्दूलसन्निजान म्लेबसुचटानद्रादीत् , तेऽपि म्लेबराजानो राममागतं दृष्ट्वा महौजसा तमुपद्रोतुं प्रावर्तत, रामोऽपि म्लेबसेनया सह युध्यमानोऽधिज्यं धनुः कुर्वाणो म्लेबसैन्यं हनन् मृगानिव तान बाणैर्विध्यन दि शश्चाबादयामास, यथा मातरंगादयो म्लेबा-धिपाः कुपितविस्मिताः ॥ नानाशस्त्राणि वर्षतः । प्रतिरामं दुढौकिरे ॥ ॥१॥ दुरापाती दृढाघाती। शीघवेधीच राघवः ॥ तान म्लेडान हेलयानांदी-बरजः कुंजरानिव॥२॥ म्लेडाः प्रणश्य ते जग्मुः । काका व दिशो दिशं । बव सुस्थो जनको । जनैर्जन For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy