SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम श्तश्च स कुंमलमंमितः पल्लीस्थितो दशरथनुवं झुटयामास. तदा राझो दशरथस्याग्रे लोक । चरित्रं रावश्चक्रे. दशरथेनावि बालचंद्राख्यः सामंत याझा दत्वा तत्र प्रेषितः, स च गत्वा तं कुंडलमंडित१२२ | पल्सीपतिं सुप्तं वध्वा दशरथनृपस्याग्रेऽनैषीत. तत्र दशरथेन स कुंमलमंडितः कारायां दिप्तः, कति. चिदिनांते पुनर्मुक्तो ब्राम्यश्चंद्रमुनेर्धर्ममाकर्ण्य महाश्रावकोऽभवत् . राज्येच्नुश्च श्रावकत्वं प्रपात्यायु रंते मृत्वा स मिथिलायां जनकस्य राझो विदेहाजार्यायाः कुदौ पुत्रत्वेनावातरत. सारसापि जवं भ्रांत्वा पुरोहितपुत्री वेगवतीनाम्नी नृत्वा दीदां च लात्वा ब्रह्मलोके गता. ततोऽपि च्युत्वा विदेहा याः कुदौ कुंमलमंमितजीवयुग्मत्वेन सुतानवत्. जनकपत्नी विदेहा समये पुत्रपुत्रीयुग्ममजीजनत्. श्तश्च पिंगलर्षिः संयम प्रपात्यायुरते मृत्वा सौधर्मदेवलोके गतः, तत्र झानेन निजपूर्वनवसंबंधं झात्वा कुंमलममितजीवं च निजवैरिणं मत्वा, तं बालं गृहीत्वा एकांते गत्वा चिंतयति, किमेनं बालं हन्मि? पुनस्तेन चिंतितं कुतो बालहत्यां करोमि? जवं च मामीति विचिंय तं कुंडलादि. तृषणैर्जूषयित्वा नंदनवने मुमोच. अथ वैताढ्यदक्षिणश्रेणिवृषणरथनूपुरनाथस्य चंडगतिनामवि. द्याधरस्य यात्रार्थ गबतो नंदनोद्याने विमानं स्खलितं. ततो विमानात्तीर्य यावत्स विलोकयति For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy