SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsuri Gyanmandir राम दत्रे शुजलमे शुनग्रह शुजमुहर्ते कल्याणवतीवेलायां निशाशेषेऽपराजिता पट्टराझी सुवर्णवर्ण सं. चरित्रं पूर्णलदणं पुंमरीकादं मातृपितृप्रमोददं प्रथम पुत्र सुषुवे. तं दृष्ट्वा दशस्यश्चिंतामणिखि जनेन्यो दानं ददौ, पुत्रे जाते पिता दानं ददातीति लोकस्थितिः, यतः-वसुधागरणं पुरुषाः । पुरुषार णं प्रधानतरलक्ष्मीः ॥लदम्याचरणं दानं । दानाचरणं सुपात्रं च ॥ १॥ दानेन तानि वशीन वंति । दानेन वैराण्यपि यांति नाशं ॥ परोऽपि बंधुत्वमुपैति दाना-त्ततः पृथिव्यां प्रवरं हि दानं ॥२॥ एवं राजा दशरयो दानं ददानो लोकैवलमंगलगायकन्नट्याचकप्रभृतिनिर्विहिनबहुमान स्तोरणश्रेणिसंशोजितमंदिरः समस्तराजमंडलीसमुपयोगुज्यमानचरणो महीपत्युपनीतप्राभृतैर्विहिनसन्मानः सुखमनुजवन्नास्ते. प्रथमे दिवसे तस्य कुलोचितां स्थितिपतिका राजा करोतिस्म, तृतीये दिवसे कुमारस्य चंद्रसूर्ययोर्दर्शनं कारयति, षष्टे दिवसे षष्टीजागरणं करोति, संजाते च हादशे दि. वसे निवर्तिते चाशुचिजातकर्मणि नामस्थापनां करोति, यया-पद्मानिवासपद्मस्य । पद्म श्यधि धां नृपः ॥ सूनोस्तस्याकरोत्सोऽनू-प्रथितो राम इत्यपि ॥१॥ गजसिंहार्कचंडामि-श्रीसमुद्रा1 न निशात्यये । स्वमेऽपश्यत्सुमित्रापि । विषाणुजन्मानिसूचकान ॥ ॥ देवलोकात्परिच्युत्य । त्रि. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy