SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०५ राम- ततोऽसौ सोदासो निजपुत्रं सिंहस्थंप्रति दूतं प्राहिणोत्, दृतेन तत्र गत्वा प्रोक्तं जो सिंहस्थ ! वं सोदासस्याज्ञां मन्यस्व ? सिंहरथेन तिरस्कृतः स दूतो गत्वा सोदासंप्रत्यूचे. एष सिंहरथस्तवाशांन मन्यते, तदा कुपितः सोदासः सिंहरथेन समं युयुधे. प्रांते सिंहस्थं जित्वा वदसि चालिंग्य तस्मै राज्यदयं दत्वा सोदासः स्वयं प्रवत्राज. ॥ इति सोदासकथा ॥ Acharya Shn Kailassagarsuri Gyanmandir सोदासपुत्रः सिंहस्थः, तत्पुत्रो ब्रह्मरथः, तत्पुत्रश्चतुर्मुखः, तत्पुत्रो हेमरथः, तत्पुत्रः शतरथः, तत्पुत्र उदयः, तत्पुत्रः पृथुः, तत्पुत्रो वारिस्थः, तत्पुत्र इंदुरथः, तत्पुत्र च्यादित्यस्यः, तत्पुत्रो मांधाता, तत्पुत्रो नृपवीरसेनः, तत्पुत्रो मन्युनृपः, तत्पुत्रः पद्मबंधुः, तत्पुत्रो रविमन्युः, तत्पुत्रो वसंतति लकः, तत्पुत्रः कुबेरदत्तः, तत्पुत्रः कुंकः, तत्पुत्रः शराः, तत्पुत्रो विरचः, तत्पुत्रः सिंहदर्शनः तत्पु त्रो हिरण्यकशिपुः तत्पुत्रः पुंजस्थलः, तत्पुत्रः ककुस्थः तत्पुत्रश्च रघुः तेषां मध्यात् केषुचिन्मोद प्राप्तेषु केषुचिच्च स्वर्ग प्राप्तेषु रघुपुत्रोऽनरण्योऽनृत् प्रणयिनामानृण्यकरणात् साकेतपुरे नगरेऽयो ध्यापरपर्याये. तस्यानरण्यनृपस्य पृथ्वीदेव्याः कुक्षितो हौ पुत्रावळतां, एकोऽनंतरयो द्वितीयो दशस्थश्च. अनरण्यमित्रं सहस्रकिरणो रावणेन जितो वैराग्याद् व्रतं भेजे. तत्सखानरण्योऽपि पु For Private And Personal Use Only.
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy