SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- अयैकस्मिन् दिने कीर्तिधरो मुनिर्मासोपवासपारणके निदार्थमयोध्यायां जमन सुकोशलगृ । चस्त्रिं हासन्ने समाजगाम. तस्मिन् समये सौधाग्रस्थया सहदेव्या पन्या स्वपतिं कीर्तिधरमुनिं दृष्टा चिं|तितमहोऽनेन प्रव्रजता पूर्व पतिहीनानवं, सांप्रतं चेत्सुकोशलोऽप्येनं दृष्ट्वा प्रवजिष्यति तदाहं नि यि चविष्यामि, यत एनं निरपराधं व्रतस्थित नरिमपि पुत्रराज्यचिकीर्षया नगरात्सेवकेन नि सियामीति चिंतयित्वा सा तयाकरोत्. अहो! संसारे लोनाभितो जनः किं किं न करोति ? यतः-यदुर्गामटवीमटति विकट कामति देशांतरं । गाहंते गहनं समुद्रमतनुक्केशां कृषि कुते ॥ सेवंते कृपणं पतिं गजघटासंघट्टःसंचरं । सर्पति प्रधनं धनांधितधियस्तखोजविस्फुर्जितं ॥ १॥ यौ वनं जरया ग्रस्तं । शरीरं व्याधिपीमितं ॥ मृत्युराकांदति प्राणां-स्तृष्णैका निरुपद्रवा ॥२॥ एवं लोभाभितया विवेकरहितया सहदेव्या राश्या सुकोशलमात्रा निर्वासितो मुनिः सुकोशलधात्र्या दृष्टः, दृष्ट्वा च तया रुदितं, तदा सुकोशलेन पृष्टं नो मातस्त्वं किं रोदिषि? धात्र्योक्तं पुत्र! तव पिता कीर्तिधरमुनिर्मासोपवासांते निदार्यमत्रागतस्तव मात्रा सहदेव्या नगरान्निर्वासितः, अनेन दुःखेनाहं रोदिमि. सुकोशलस्तत् श्रुत्वा पितुः समीपे गत्वा पितुः पादौ च नत्वा बांजलिर्वतम For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy