SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir १०० राम- दीक्षामादास्ये त्वं मम मनोरथान्मा मांदीः, एते दशप्रकाराः पुरुषा धर्म न जानंति, यतः - दश धर्म न जानंति । धृतराष्ट्र निबोधनात || मत्तः प्रमत्त उन्मत्तः । क्रुद्धः श्रांतो बुभुक्षितः ॥ १ ॥ त्वरमाणश्च रक्तश्च | लुब्धः कामी च ते दश ।। त्वं तु बुद्धियुतो धर्म - विज्ञाता सनस्तथा ॥ ॥ २ ॥ यतस्त्वं धर्मविघ्नं माकार्षीः उदयश्याल केनोक्तं जो कुमार ! इदं मांगल्यकंकणमपि तव हस्ताच्छुटितं नास्ति, तो विवाहफलं सुंदव ? तथेमां मनोरमां मद्भगिनीं सांसारिक सुखास्वादात्कथं वचसि तृणवच कथं त्यजसि ? अनुरक्तां चैनां मात्यादीः तावता वज्रकुमारेणोक्तं हे मित्र ! एषा तव स्वसा सत्कुलीना गर्तुरनुगामिनी जवतु, चेन्न तर्हि पितृगृहे यातु, परं मम तु नो गैरलं, - तस्त्वं मां प्रव्रज्यायै अनुमन्यस्व ? त्वमपि दवियत्वात्वां प्रतिज्ञां पालय ? यतः सकृदपि यत्प्रतिपन्नं । तत्कथमपि न त्यजति सत्पुरुषाः ॥ नेंदुस्त्यजति कलंकं । नोनति वडवानलं सिंधुः ।। १ ।। एवमुदयश्यालकं प्रतिबोध्य वज्रबाहुकुमारो मनोरमाराझीपंचविंशतिकुमारसहितो गुणसागरमुनिपादांते प्रववाज. ततो विजयराजा वज्रबाहुकुमारं सपरिकरं प्रवजितं श्रुत्वा मनसि चिंतयति धन्य एष वालो For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy