SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - Mean [१२] राजविद्या। प्रकाशयन्ते शुद्धोचेश्वरभाव । शुद्धभावेन सुखम् उच्चभावेन शान्तिः। ईश्वर भावन स्थिति सदा । यांगमाया पूजन। म् ।। स्वाथोधिकता तथा बुद्धिषु हानि. रूपजायते तयाचन्याये । विनान्याये शान्तिःस्थिातःविनाशयतः।प्रतिका. र स्वाथनिस्पृह भूत्वा दानसमुत्ताह ।। सुखभागस्याधिकता बलषहान तयाच रक्षावाप।प्रतिकार व्यायाम परित्रमेऽभ्यासः॥ माहाधिकता सुखेषु हाने तयास्वस्तिष्वापे। प्रतिकारवेष्ट प्रेमणा ईश्वराघनमुपाशनम् ॥ ऐश्वगाधकता तयाघमण्डः तयास्वयमुच्चज्ञात्वा सुखलिप्सया सद्वियोपदेशषुहानि तयादुघटनर पतन । प्रतिकार राजविधोपदे शप्रवन्धः तेन न नृपविचालयते तत्वतः For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy