SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( राजविद्या ) [ १०८ स्तुपशवः अन्यच्च यच्छरीरोपयोगी वि शेषकार्येषु मानस्य भूम्यादेश्व वितरण विशेषतः श्रेयः वरिक्षात्रेयाणां भूम्या दे भिः समाननं येन राज्यस्य बलप्रतिष्ठा च सुदृढस्थैर्यम् । वरिक्षत्रियाणां यशो धनः । कुपात्रदाना द्भवेद्दरिद्रः ॥ परं स पात्रेषु पुण्यमार्गेषु च भवत्प्रभुर्धना चन्द्र तारकम् सः भवति देवः स्वगजयति ली लयाच ॥ द्रव्यानामर्थानां त्यागेव हि सुफचे महालाभः ॥ घनविनश्यति लो भलिप्सया ॥ सहासिकै लक्ष्मी जयति तथव राजविद्याया भूमिः शीघ्रम् ॥ ॥ भाषाय || श्रीमत्परमपवित्र सोमपाठ १७ दान इनाम बांटना ।। राजा और बड़े बड़े आदमी ( धनाढ्य ) नबिल कुलही खुले हात (घनको बेतरह से उड़ाना ) न अति लालची हो || प्रबन्ध के साथ उदार चित्त For Private And Personal Use Only
SR No.020594
Book TitleRajvidya
Original Sutra AuthorN/A
AuthorBalbramhachari Yogiraj
PublisherBalbramhachari Yogiraj
Publication Year1930
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy