SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २ द्विताया वगः । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजानघण्टुसाहतः । ( ३२ ) चविका । चविका कोलवल्ली च चव्यं चविकमेव च । गुणाः चव्यं च कटुकोष्णं स्याज्जन्तुहृद्दीपनं परम् । कफोद्रेकहरं वातप्रकोपशमनं भवेत् ।। ७७ ।। राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः ८५ चव्यकं चविका चव्यं वशिरो गन्धनाकुली । वल्ली च कोलवल्ली च कोलं क्रुकरमस्तकम् ।। ११५ ।। तीक्ष्णा कॅरिकणा वल्ली कृकरो द्वादशाभिधा । गुणाः चव्यं स्यादुष्णकटुकं लघु रोचनदीपनम् ।। ११६ ।। जन्तूद्रेकापहं कासश्वासशूलार्तिकृन्तनम् । श्रेयसी (हस्तिपिप्पली ) ( चविकाविशेषः ) || १५ ॥ तस्याः ( चविकायाः ) फलं विनिर्दिष्टं श्रेयसी गजपिप्पली । अन्यच्च — तत्फलं श्रेयसी हस्तिमगधा गजपिप्पली । गजकृष्णा करिकणेभकणा द्विपपिप्पली ॥ ७८ ॥ गुणाः -- गजपिप्पलिका स्वादुः कटुरुष्णा च कीर्तिता । वलासं हन्ति वातेन सार्धं जन्तुजयप्रदा ॥ ७९ ॥ राजनिघण्टौ पिप्पल्यादिः पष्ठो वर्ग: राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः गजोषणा चव्यफला चव्यजा गजपिप्पली । श्रेयसी छिद्रवैदेही दीर्घग्रन्थिश्च तैजसी ॥ ११७ ॥ वर्तुली स्थूलवैदेही ज्ञेया चेति दशाभिधा । गुणाः- गजोषणा कटुष्णा च रूक्षा मलविशोषणी ।। ११८ ।। बलासवातत्री च स्तन्यवर्णविवर्धिनी । सैंहली (पिप्पलीविशेषः) ॥ १६ ॥ सैंहली सर्पदण्डा च सर्पाङ्गी ब्रह्मभूमिजा । पार्वती शैलजामूलं लम्बवीजा तथोत्कटा ।। ११९ ।। अद्रिजा सिंहलस्था च लम्बदन्ता च जीवला । जीवला जीवनेत्रा च कुरवी षोडशाद्दया ।। १२० ।। गुणाः – सैंहली कटुरुष्णा च जन्तुघ्नी दीपनी परा । कफश्वाससमीरार्तिशमनी कोष्ठशोधनी ॥ १२१ ॥ For Private and Personal Use Only १ . ढ. कुटलमस्तकम् । ट. कटुलमस्तकम् । २ झ. करिणिका । ३ ट. जीवाली । ४ ज. द. कुनखी ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy