SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८० धन्वन्तरीयनिघण्टुः- [ शतपुष्पादिको (२३) तमालपत्रम् ( पत्रजम् ) तमालपत्रं पत्रं स्यात्पलाशं छदनं दलम् । रामं तापसजं वासो गोपनं वस्त्रमंशुकम् ॥ ५२॥ गुणाः-पत्रकं कफवातार्शोहल्लासारोचकापहम् । राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग:पत्रं तमालपत्रं च पत्रकं छदनं दलम् । पलाशमंशुकं वासस्तापसं सुकुमारकम् ॥ ७९ ॥ वस्त्रं तमालकं रामं गोपनं वसनं तथा । तमालं सुरभिगन्धं ज्ञेयं सप्तदशाहयम् ॥ ८०॥ गुणाः—पत्रकं लघु तिक्तोष्णं कफवातविषापहम् । बस्तिकण्डूतिदोषघ्नं मुखमस्तकशोधनम् ।। ८१ ॥ (२४) तालीसकम् । तालीसकं तु तालीसं पत्रं तालीसपत्रकम् । नीलमामलकीपत्रं पत्राढ्यं च शुकोदरम् ॥ ५३ ॥ ___ गुणाः-तालीसं श्वासकासघ्नं दीपनं श्लेष्मपित्तजित् । मुखरोगहरं हृद्यं सुपत्रं पत्रसंवृतम् ॥ ५४॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःतालीसपत्रं तालीसं पत्राख्यं च शुकोदरम् । धात्रीपत्रं चार्कवेधं करिपत्रं घनच्छदम् ॥ ८२ ॥ नीलं नीलाम्बरं तालं तालीपत्रं तैलाह्वयम् । तालीसपत्रकस्येति नामान्याहुश्चतुर्दश ॥ ७९ ॥ गुणाः—तालीसपत्रं तिक्तोष्णं मधुरं कफवासनुत् । कासहिक्काक्षयश्वासच्छदिदोषविनाशकृत् ॥ ८४ ॥ (२५) वंशरोचना। स्याद्वंशरोचना वांशी तुङ्गक्षीरी तुगा शुभा । त्वक्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ॥ ५५ ॥ वंशक्षीरी स्मृता वंश्या यवजा यवसंभवा । गोधूमसंभवा चान्या षष्टितण्डुलजोद्भवा ॥ ५६ ॥ गुणाः कषाया मधुरा तिक्ता कासनी वंशलोचना। मूत्रकृच्छ्रक्षयश्वासहिता वल्या च बृंहणी ॥ ५७॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गः१ झ. गोपानां । २ ङ. आमवातजि । ३ ज. ट. लताह्वयं । ४ झ. तुगाक्षी । ५ क. ङ वैष्णवी । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy