SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [ गुडूच्यादिःराजनिघण्टौ करवीरादिर्दशमो वर्गः- . अथ रक्ताम्लानः स्याद्रक्तसहाख्यः स चापरिम्लानः । रक्तामलान्तकोऽपि च रक्तप्रसवश्वं कुरुबकश्चैव ॥ ४१२ ॥ रामालिङ्गनकामो रागप्रसवो मधूत्सवः प्रसवः । सुभगो भसलानन्दः स्यादित्ययमिन्दुचन्द्रमितः ॥ ४१३ ॥ गुणाः-उष्णः कटुः कुरबको वातामयशोफनाशनो ज्वरनुत् । आध्मानशूलकासवासातिप्रशमनो वर्ण्यः ॥ ४१४ ॥ पीतः स किङ्किरातः पीताम्लानः कुरण्टकः कनकः । पीतकुरवः सुपीतः स पीतकुसुमश्च सप्तसंज्ञः स्यात् ॥४१५॥ - गुणाः-किङ्किरातः कषायोष्णस्तिक्तश्च कफवातजित् । दीपनः शोफकण्डूतिरक्रत्वग्दोषनाशनः ॥ ४१६ ॥ नीलपुष्पा तु सा दासी नीलाम्लानस्तु च्छादनः । बला चाऽऽर्तगला चैव नीलपुष्पा च पड्विधा ॥ ४१७ ॥ . गुणाः--आर्तगला कदुस्तिक्ता कफमारुतशूलनुत् । कण्डूकुष्ठवणान्हन्ति शोफत्वंग्दोषनाशनी ॥ ४१८ ॥ अन्यच्च-कुंण्टः कुरण्टो झिण्टी सा वन्या सहचरी तु सा पीता। शोणी कुरबकनाम्नी कण्टकिनी शोणझिण्टिका चैव ॥४१९॥ साऽन्या तु नीलझिण्टी नीलकुरण्टश्च नीलकुसुमा च । वाणो वाणा दासी कण्टाऽऽतेगला च सप्तसंज्ञा स्यात् ॥ ४२० ॥ गुणाः—झिण्टिकाः कटुकास्तिक्ता दन्तामयशान्तिदाश्च शूलघ्न्यः। वातकफशोफकासत्वग्दोषविनाशकारिण्यः ॥ ४२१ ॥ (८६.) बला। वला भद्रौदनी वाटी समङ्गा खस्यष्टिका । महांसमझौदनिका. शीतपाक्योदनाह्वया ॥ २८० ॥ - गुणाः-बला स्निग्धा हिमा स्वाकुर्दृष्या वल्या विदोपनुत् । रक्तपित्तायं हन्ति वलौजो वर्धयत्यपि ॥ २८१ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः. बला समझौदनिका च भद्रा भद्रौदनी स्यात्खरकाष्टिका च । कल्याणिनी . भद्रकला च मोटा वाटी बलाढ्येति दशाह्वया स्यात् ॥ ४२२ ॥ ..गुणाः—चलाऽतितिक्ता मधुरा पित्तातिसारनाशनी । वलवीर्यप्रदा पुष्टिकफरोगविशोधनीं ॥ ४२३ ॥ १ ज. स्तुषाद । २ ज. ट. कण्टः । ३ ट. कुरटो। ४ क. च. क्षतं ह । ५ ज. रोधवि । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy