SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिः___गुणाः कषाया मधुरा चोष्णा विपाके कटुका त्रिवृत् । कफपित्तप्रशमनी रूक्षा चानलकोपनी ॥ २४६ ॥ कफपित्तहरा रूक्षा मधुरा बहुरेचनी । वातककटुका पाके कषाया त्रिवृताऽरुणा ॥ २४७ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्गःरक्ताऽन्यापि च कालिन्दी त्रिपुटा ताम्रपुष्पिका । कुलवर्णा मसूरी चाध्यमृता कासनाशिका ॥ ३६९ ॥ गुणाः-रक्ता त्रिवृद्रसे तिक्ता कटूष्णा रेचनी च सा । ग्रहणी मलविष्टम्भहारिणी हितकारिणी ॥ ३७० ॥ (७४) ऐन्द्री। ऐन्द्रीन्द्रवारुणीन्द्राद्वाऽथेन्द्रवारुमगादनी। गवादनी क्षुद्रफला वृपभाक्षी गवाक्ष्यपि ॥ २४८॥ गुणाः-इन्द्रवारुणिकाऽत्युष्णा रेचनी कटुका तथा । कृमिश्लेष्मत्रणान्हन्ति हन्ति सर्वोदराण्यपि ॥ २४९ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःऐन्द्रीन्द्रवारुण्यरुणा मृगादनी गवादनी क्षुद्रसहेन्द्रचिभिटा । सूर्या विषनी गुणकर्णिकाऽमरा माता सुवणों सुफला च तारका ॥ ३७१ ॥ वृषभाक्षी गवाक्षी च पीतपुष्पीन्द्रवल्लरी । हेमपुष्पी क्षुद्रफला वारुणी वालकप्रिया ॥ ३७२ ॥ रक्तेर्वारुर्विषलता शक्रवल्ली विषापहा । अमृता विषवल्ली च ज्ञेयोनत्रिंशदाह्वया ॥ ३७३ ॥ गुणाः--इन्द्रवारुणिका तिक्ता कटुः शीता च रेचनी । गुल्मपित्तोदरश्लेष्मकृमिकुष्ठज्वरापहा ॥ ३७४ ॥ (७५) विशाला। अन्येन्द्रवारुणी मोक्ता विशाला च महाफला । आत्मरक्षा चित्रफला त्रपुसी त्रपुसा च सा ॥ २५० ॥ गुणाः-इन्द्रवारुद्वयं तिक्तं कटु पाके रसे लघु । वीर्योष्णं कामलापित्तकफश्लीपदनाशनम् ॥ २५१॥ __राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः महेन्द्रवारुणी रम्या चित्रवल्ली महाफला । सा माहेन्द्री चित्रफला त्रपुसी वपुसा च सा ॥ ३७५ ॥ आत्मरक्षा विशाला च दीर्घवल्ली बृहत्फला । स्याबृहद्वारुणी सौम्या नामान्यस्याश्चतुर्दश ॥ ३७६ ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy