SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विरूपी - जाह्कः विरेचनफल:—पीलुः विरेचनः स्योनाकः विरोचनः – कर अ : विरोचनः — रोहितकः वर्तुलम् – गृञ्जनम् विलासिनी - स्त्री " " विलेपी- पथ्यभेदाः विलोचनम् — दृष्टिः विलोडितम् — मथितदधि विविधाभिमतम् — सूक्तम् विविष्किरः -- पक्षी विशदमूली—माकन्दी विशदः -- शुक्लपक्षः विशली - लाङ्गली विशल्या ४४० विशल्या कलिकारी विशल्या - गुडूची विशल्या -दन्ती विश: - मानुषः विशाखः पुनर्नवा विशाखा — किङ्किरातः विशाखा — विकङ्कतः विशारदः -- पण्डितनामानि विशारदः——बकुलः विशारदा - धन्वयासः विशालपत्रः -- कासालुः विशालपत्र : - श्रीताल: विशालफलिका - निष्पावी विशाला ५८ विशालाक्षी - नागदन्ती विशाला - सरस्वती विशाली - अजमोदा विशालुकः -- मङ्कोरः विशालोपोदकी— उपोदकी विशिखः – शरः विशिष्टम् -सीसकम् विशीर्णपर्णा - निम्ब: www.kobatirth.org वर्णानुक्रमणिका । | विशुद्धम् — शालिपर्णीविशेषः विशेषकः --- तिलकः | विशेषणम् -साधारणकाल: | विशेषः -- साधारणकाल: | विशोकः -अशोकः विशोधनी-दन्ती विशोधनी-नागदन्ती विश्रगन्धा—हपुषा विश्रा—हपुषा विश्वगन्धम् - बोलम् विश्वगन्धः–पलाण्डुः विश्वग्रन्थिः १५६ विश्वदेवा गाङ्गेरुकी | विश्वधूपकम् - अगरु विश्वपर्णी - तामलकी विश्वभेषजम्-शुण्डी विश्वरूपकम् – अगरु: विश्वरूपकम् - कालेयकम् विश्वरूपा - अतिविषा विश्वम् — बोलम् |विश्वभरा —– अवनी विश्वम् शुण्ठी विश्वा ४२८,४३६ विश्वा— अतिविषा विश्वाख्या – शतावरी |विश्वा-मसूरः विवाहपुषा विश्रोषधम् शुण्टी | विपकण्टकः-यासः विषकण्टाकेनी–बन्ध्यकर्कोटकी विषकण्टः - इङ्गुदी विषकण्ठी-वलाका | विषकन्दः -- शुभ्रालुः विषन्नः कदम्बः विषन्नः यासः |विषन्नः-मुमुखः विषनिका कटभी विषन्नी - अङ्गारवलिका | विपन्नी ऐन्द्री For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir १३१ विषघ्नी-काष्ठकदली विषघ्नी— क्रूरः विषन्नी – जीमूतकः | विषन्नी - तामलकी |विषघ्नी— पृष्टिपर्णीविशेषः विषघ्नी — वृश्चिकाली विषन्नी-हपुषा विषघ्नी-हरिद्रा | विषतुण्डी ४२९ | विषतिन्दुकम्—उपविषम् |विषतिन्दुः ४२२ विषतिन्दुः — कारस्करः विषदम् – पुष्प कासीसम् विषदा-अतिविषा विषदा-वृहती विषदोडी ४२९ विषद्रुमः — कारस्कर: विषद्रुमः - विषतिन्दुः | विषद्रुः -- अश्विनी ३२७ विषधरः - सर्पः دو विषपत्री - पक्षी | विषपर्णी ४२० | विषपुष्पकः -- मदनः विषपुष्पम् ४२२ विषप्रशमनी—कर्कोटकी विषभद्रका—अरणी विषभद्रा - अरणी विषभेदाः ३१३ विषमज्वर :- द्वंद्वजाः विषमर्दनिका महासुगन्धा विषमदिनी --- महासुगन्धा " | विषमुष्टिकः ४२९ विषमुष्टिक:: -- मदनः विषमुष्टिकः – महानिम्बः विषमुष्टिका --- उपविषम् विषमुष्टिः ३३८ | विषमुष्टिः - अश्विनी ३२७ 'विषमोहप्रशमनी — बलामोटा
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy