SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां मदनाग्रजः--कोद्रवः मदनायुधः-कामवृद्धिः मदनाङ्कः-मदनः मदनी ४२१ मदनी–अतिमुक्तः मदनी-कस्तूरिका मदनी-सुरा मदनेच्छाफल:- राजाम्रः मदनोद्भवा—मधुशर्करा मदपुच्छः –भेड: मदमत्तः–अङ्गारवल्लिका मदमादिनी–गणिकारी मदयनीया-मल्लिका मदयन्ती-मल्लिका मदव्याधिः-तृष्णादयः मदशाक:-उपोदकी मदशौण्डम्-जातीफलम् मदहस्तिनिका-उदकीयः मदहस्तिनी–अङ्गारवल्लिका मदः–कस्तूरिका मदः-तृष्णादयः मदः-हस्तिपदः मदाव्यः-आम्रः मदाव्य:-कदम्बः मदादयः-ताल: मदातङ्क:-तृष्णादयः मदात्ययः-तृष्णादयः मदावल:-हस्ती मदिरा ४३२ मदिरासखः-आम्रः मदिरासखा-आम्रः मदिरा-सुरा मदोत्कटा—प्रतर्किः मदोत्कटा--सुरा मदात्सवः-आम्रः मदोद्भवः----आम्रः मदोद्रेक:-महानिम्बः मद्यगन्धः-बकुल: मद्यद्रुमः—माडः मद्यपुष्पा-धातुकी मधुधातुः ४३५ मद्यवासिनी-धातुकी मधुधातुः-हेममाक्षिकम् मद्यम् ४३३,४३३,४३८, मधुनारिकेरकः-नारिकेल: मद्यम्-चपला मधुपर्णिका-गुडूची मद्यम्-प्रिया मधुपर्णी ४३९ मद्यम्-सुरा मधुपर्णी-काश्मयः मद्यान्तरम् ४२९ मधुपर्णी-क्लीतनकम् मद्यामोदः–बकुल: मधुपर्णी-गुडूची मधु २४८ मधुपर्णी-मधुकर्कटी मधु ४३६,४३८, मधुपर्णी-स्योनाकः मधुकद्रुमः---रेवती मधुप:--भ्रमरः मधुकपुष्पम् -क्रूरः मधुपाका-षड्भुजा मधुकरः-भ्रमरः मधुपीलु:-पीलुः मधुकर्कटिका--दीप्या मधुपुष्पम् ४२४ मधुकर्कटी १७४ मधुपुष्पम् ४२७,४३० मधुकर्कटी-मधूली मधुपुष्प:-अशोकः मधुकम् ४२७ मधुपुष्पः-जलदः मधुकम्-क्लीतनकम् मधुपुष्प:-बकुल: मधुकम्-मधुकः मधुपुष्पः-शिरीषः मधुकम्--मधुयष्टी मधुपुष्पा-दन्ती मधुकम्-सिक्थकम् मधुपुष्पा–नागदन्ती मधुकः १७७ मधुपुष्पिकः-जलदः मधुकः-जलदः मधुफलम् -पालेवतम् मधुका-मधुयष्टी मधुफल:-आम्रः मधुकृत्-भ्रमरः मधुफल:-क्षीरी मधुकृत्-मक्षिका मधुफल:-नारिकेल: मधुखजूरी-दीप्या | मधुफला–उत्तरापथिका मधुगन्धः-बकुल: मधुफला-षड्भुजा मधुगायन:---कोकिल: मधुफलिका-दीप्या मधुजम्बीरफल:-मधुजम्बीरः | मधुबहला-वासन्ती मधुजम्बीरः १७२ मधुबिम्बी-बिम्बी मधुजम्भः—मधुजम्बीरः मधुबीजः-दाडिमः मधुजम्--सिक्थकम् | मधुभवा-मधुशर्करा मधुजा--मधु मधु-मकरन्दः मधुजा--माध्वीसिता मधुमक्षिका–मक्षिका मधुताल:-श्रीताल: मधमज्जा-आक्षोड: मधुतृण: इक्षुः मधुमती ३८२ मधुदला-मूर्वी | मधुमती-काश्मयः मधुधातु-हेममाक्षिकम् मधुमती-मवा For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy