SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। ७३ निकुञ्जकः-चेतसः निफेनम्---अफूकम् निर्यासः-शाल्मली निकुञ्जिका ३५९ निभृतम्-कालत्रयम् निर्लोहम्-बोलम् निकुम्भः-रेचकः |निमित्तकृत्-काकः निशा ४३०,४३४ निकुम्भा-दन्ती निम्नगम्----पानीयम् निशाचरः-उलूकः निकम्भा-रेचक: निम्बखजूरिः ४३२ निशाचरः-चोरकः निकुम्भी-दन्ती निम्बतरुः–पारिभद्रः निशाचरी-टिटिभी निकुम्भीबीजम्-रेचक: निम्बतैलम् २३५ निशाचरी-वल्गुली निकृणितम्-संकुचितम् निम्बबीजः-क्षीरी निशाटक:-गुग्गुलु: निकृन्तकः-बटसौगन्धिकः |निम्बरकः—महानिम्बः निशाटः-उलूकः निकोचक:--अकोटः निम्बवरः- महानिम्बः निशादन:-शण: निगरणम्-भोजनम् निम्ब: १३ निशादि:-आतपादयः निगाल:-कण्ठादीनि निम्बः ४२५, ४२७,४२९,४३०.निशान्तः-प्रातः निगुण्डी ४३० । ४३२,४३७,४३८,४३९ निशान्धा-जन्तुकारी निग्रहः-चिकित्सा निम्ब:--उत्तराभाद्रपदा ३२८ निशाभः ४३२ निघसः-भोजनम् निम्ब:-किराततिक्तः निशामुखम्-आतपादयः निशा-रात्रिनामानि निचुल: ४२६,४२७ निम्बः-शीर्णदल: निचुल:-वेतसः निम्बुकः ४३० निशावनः-शणः निचुल:-हिज्जल: निम्बुः ४३१ निशा-हरिद्रा निचूल:- उत्तराषाढा निम्बूकः १७२ निशितम्-लोहम् निजम्-कांस्यम् नियमनः---निम्बः निशीथः-रात्रिनामानि निजातिशाणहुल्याः-व्रीहिः नियोद्धा-कक्कुट: निशीथिनी-रात्रिनामानि नितम्बः -कटकः निश्चला--अवनी निरपः---व्रीहिः नितम्बः-कट्यादीनि निश्चलाध्रिः-बकः निरातङ्क:-नीरोगः निरालम्बा-आकाशमांसी | निश्चला-शालिपर्णी नितम्ब:-बुनः निरूढा-मकुष्ठका निश्रेणिका ३६१ नितम्बिनी-स्त्री निर्गन्धम् –बबरिकम् निष्कम्-सुवर्णम् नित्यः-पानीयम् निर्गुण्डी ४२६,४३३,,४३७ . निष्कः-औषधप्रमाणम् निदाघः ४१७ निर्गुण्डी-शेफालिका निष्कुटम् ३२६ निदानम् ४११ निर्गुण्डी-सिन्दुवारः निष्कुटि:-सूक्ष्मैला निदिग्धाः-कण्टकारी निर्जरसर्षपः—देवसर्षपकः निष्कुटी—सूक्ष्मैला निदिग्धिका--कण्टकारी निर्झरिणी-पानीयम् निष्टिका-धान्यमानम् । निदेशिनी-दिक् निर्बीजा-उत्तरापथिका | निष्ठुरः-रीतिका निद्राजननक:-श्लेष्मा निर्भर्त्सन:-अलक्तकः निष्णातः-पण्डितनामानि .. निद्राणम्--संकुचितम् निर्मथ्या---नलिका निष्पत्रकः--करीरः निद्रारिः-किराततिक्तः निर्मलम्-अभ्रकम् निष्पत्रिका ४२६ निद्रालु:-वृन्ताकी निर्मलम्-विमलम् निष्पावः २२९,४३५ निद्रालु:-सुमुखः निर्मलोपल:--स्फटिकः । निष्पावः—पलङ्कः निपीतकम्-सीसकम् निर्माल्या-स्पृक्का निष्पावाः-निष्पावः निपुणः---पण्डितनामानि निर्यास:--विषभेदः निष्पाविः-निष्पावी १० For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy