SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धात्री- -अवनी धात्रीतरुः - भरणी ३२७ धात्रीपत्रम् - तालीसकम् धान्याभ्रकम् - सोमः धात्रिका -- वयस्था धात्री ४३१, ४३२, ४३३,४३३ धान्याम्रकः सोमः ४४० धान्याम्लम्— काञ्जिकम् धान्यारिः – मूषकः धान्योत्तमाः - त्रीहि: धामार्गवः ४५ | धामार्गवः - कोशातकी धामिणी - सर्पः धात्रीफलम् ४२८ धात्रीफलम् - वयस्था धात्रीफला - वयस्था धात्रेयी - वयस्था धाना:- -लाजा धानी धानी - पीलुः धानेयकम् - धान्यकम् धानेयम्--धान्यकम् धान्यकम् ८२ धान्यकम् ४३६,४३८ धान्यकम्— छत्रम् धान्यका - धान्यकम् धान्यजतैलम् ३८६ -धान्यकम् धान्यजम् —— धान्यकम् धान्यबीजः -- धान्यकम् धान्यभक्षकः चटक: धान्यभक्षण: चटक: धान्यमानम् ४१८ धान्यमार्कवम् — अगस्तः www.kobatirth.org धान्यमाषः २२७ धान्यराजः ४२३ धान्यराजः --- अक्षता धान्यविशेषकः ४२६ धान्यविशेषः - त्रिवृत् धान्यवीर :- -धान्यमाषः धान्यश्रेष्ठम् -- व्रीहिः धान्यम् ३८८ धान्यम् ४२८,४३६ धान्यम्-धान्यकम् धान्यम् — परिपेलम् धान्या-धान्यकम् वर्णानुक्रमणिका । | धारणा-बुद्धिः धारणीया - धरणीकन्दः धारा ४३७ धाराकदम्बः कदम्बः धारा- - गुडूची | धाराट:- घोटः धाराफलक : – कमीर: धाराफल: -मदन: धागफला — कोशातकी धारिणी ४२९ | धार्तराष्ट्रपदी — विश्वग्रन्थिः धार्तराष्ट्रः -- हंसः | धावनी — कण्टकारी धावनी — पृष्टिपण धि. धिषणा - बुद्धिः धी. धीमता ४३३ धीमान् पण्डितनामानि धीरः - पण्डितनामानि धीरः - ऋषभः धीरा - काकोली धीरा— तेजस्विनी धीरा— शिशपा धी: - बुद्धिः धु. धुनी पानीयम् धुरन्धरी धवः | धुरीणः बलीवर्दः धुर्यः ऋषभः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir | धुर्य:--बलीवर्दः धू. धूननः -- वायुः धूपभेदः ४२८ धूपवृक्ष :- श्रीवेष्टकः धपागरु— दाहागरु धूपाङ्गः — श्रीवेष्टकः | धूपार्हम्-कालेयकम् |धूप्यः–नखम् |धूमजम्—वज्रकम् धूमभङ्गजा -वज्रकम् धूमोत्थम् — वज्रकम् |धूम्रपत्रा ३४० धूम्रपत्रिका ४२३ धूम्रमूलिका - शूली |धूम्रलोचनः - पारावतः धूम्रवर्णकः -- कोकड : " " धूम्रवर्णः —— तुरुष्कः धूम्रवृत्तफला - शशाण्डुली धूम्रः--उष्ट्रः धूम्रः - कोकड : धूम्रः - तुरुष्कः धूम्राट: ४३२ धूम्रावाधम्रपत्र धम्रिका — शिशपा वर्तकः ४३२ | धूर्तर:- पारदः धूर्तम् — बिडम् धूर्तः ४२५ धूर्तः ४३३ धूर्तः– चोरकः | धूर्तः — धत्तरः धूर्तः सचिवः धर्तीकोकिलः ( धूर्धरः -- ऋषभः धूर्वहः —— बलीवर्दः ध. लकदम्बः——-कदम्बः धूलिका – मकरन्दः ६९
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy