________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
दीर्घच्छदः-सागः दीर्घपत्री-बृहचञ्चुः दीर्घजङ्घः-उष्ट्रः
दीर्घपर्णः-जरणद्रुमः दीर्घजरिक:-शुक्लः
दीर्घपर्णी—त्रपुसम् दीर्घतरु:-ताल:
दीर्घपर्णी-पृष्टिपर्णी दीर्घतुण्डनखी-दीर्घतुण्डी दीर्घपर्णी—पृष्टिपणांविशेषः दीर्घतुण्डी २७४
दीर्घपल्लवः-शणः दीर्घतृण:-पलिवाहः
दीर्घपादप —ताल: दीर्घदण्डकः-एरण्डः
दीर्घपादप:-पूगफलम् दीर्घदण्डी-गोरक्षी दीर्वपादा-बधुरी दीर्घदर्शी-ऋक्षः दीर्घपुच्छः –सर्पः दीर्घदर्शी—काकः दीर्घपुच्छिका-गोधा दीर्घदर्शी-पण्डितनामानि
-श्वेतमन्दारः दीर्घद्रुमः--शाल्मली दीर्घप्रेक्षी—मानुषः दीर्घनादः-शङ्खः दीर्घफलक:-अगस्त्यः दीर्घनाल:—कत्तृणम् दीर्घफल:-आरग्वधः दीर्घनाल:-गुण्ड: दीर्घफला–उत्तरापथिका दीर्घनाल:-जुर्णा दीर्घफला—कोशातकी दीर्घनिस्वनः-शङ्खः दीर्घफला-जन्तुकारी दीर्घपटोलिकास्वादुपत्रफला दीघवाला-बलीवर्दः दाघपत्रक:--जलदः दीर्घबीजा-क्षीरतुम्बी दीर्घपत्रक:-रसोनः दीर्घमार्गगः—उष्ट्र: दीर्घपत्रकः-वेतसः दीर्घमूर्छा -कालिकः दीर्घपत्रकः-हिज्जल: दीर्घमूलकम्-मूलकम् दीर्घपत्रः ४३०
दीर्घमूलक:-शरः दीर्घपत्र:-जलदः दीर्घमूलम् ४३० दीर्घपत्रः-ताल: दीर्घमूलम्-लामञकम् दीर्घपत्रः-पुनर्नवा दीर्घमूल:-बिल्वान्तरः दीर्घपत्रः-मृदुदर्भः दीर्घमूल:-मोरटः दीर्घपत्रा-अन्यादोडी दीर्घमुल:—यासः दीर्घपत्रा-कदली
दघिमूला ४३० दीर्घपत्रा-केतकीद्वयम् दोघमला ४३७ दीर्घपत्रा–न्धपलाश: दीर्घमला—शालिपर्णी दीर्घपत्रागन्धपलाशः दीर्घरङ्गा–हरिद्रा दीर्घपत्रा--द्रोणपुष्पी
दीर्घरवः -क्रौञ्चः दीर्घपत्रिका ४३० दीर्घरागा-हरिद्रा दीर्घपत्रिका—गृहकन्या दीर्घरोहिषकम्—कत्तृणम् दीर्घपत्रिका--मेध्या दीर्घरूपा–बबुरा दीर्घपत्रिका-शालिपर्णी दीर्घवल्ली—पलाशी दीघपत्री-पलाशी
दीर्घवल्ली-~-वत्सादनी
दीर्घवल्ली—विशाला दीर्घवालुकः–वृद्ध दारुकः दीर्घवृत्तफळाभिधा-क्षीरतुम्बी दीर्घवृत्तः–इन्दीवरी दीर्घवृत्तः—विष्णुकन्दः दीर्घवृत्ता–इन्दीवरी दीर्घन्तकः-स्योनाकः दीर्घवृन्तः—विष्णुकन्दः दीर्घशर:-जूर्णा दीर्घशाखः—शणः दीर्घशाखिका-नीलाम्ली | दीर्घशिम्बिकः—माषः दीर्घशककम्-व्रीहिः दीर्घशकः ४२२ दीर्घशकः-ब्रीहिः | दीर्घस्कन्धः-ताल: दीर्घः-अपर्वदण्डः दीर्घः--उष्ट्र: दीर्घ:-माडः दीर्घः-व्रीहिः | दीर्घाङ्कुशी याज्ञिकः दीर्घात्यर्कः-श्वेतमन्दारः दीर्घा-पृष्टिपर्णी दीर्घायु:--जीवकः दीर्घायु:-शाल्मली दीर्घिका-हिगुपत्री दीर्घोर्वारुः--डङ्गरी दीर्णम्-विकसितम्
दुग्धजम्—दधि दुग्धजम्—मयितदधि दुग्धतुम्बी-क्षीरतुम्बी दुग्धदा-चणिका दुग्धनिका रक्तपुष्पः दुग्धपाषाण: ३७७ दुग्धफेनकम् ४३० दुग्धफेनी ३४२ दुग्धबीजा-क्षीरतुम्बी दुग्धवाजी-पुपालादि
For Private and Personal Use Only