SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५८ तीक्ष्णदंष्ट्र::-व्याघ्रः तीक्ष्णपत्रः -- उदुम्बुरुः तीक्ष्णपुष्पम - लवङ्गम् तीक्ष्णपुष्पा केतकीद्वयम् तीक्ष्णफलः – तुम्बुरुः तीक्ष्णफल:- तेजः फल: तीक्ष्णफला - राजक्षत्रकः तीक्ष्णमञ्जरी - बहुला धन्वन्तरीयनिघण्डु राजनिघण्टुस्थशब्दानां | तुङ्गक्षीरी - वंशरोचना तुङ्गभद्रा ३८३ तीक्ष्णमलः -- कुलञ्जः तीक्ष्ण मूल:--- शिग्रुः तीक्ष्णवल्कः – तुम्बुरुः तीक्ष्णशुकः - अक्षता तीक्ष्णशुकाः - अक्षता तीक्ष्णसारः - करीरः तीक्ष्णसारा - शिंशपा तीक्ष्णम् ४२९ तीक्ष्णम् — लोहम तीक्ष्णः क्षुवकः तीक्ष्ण:- पण्डितनामानि तीक्ष्णः - मृदुदर्भः तीक्ष्णा - अत्यम्लपणी तीक्ष्णा-कपिकच्छुः तीक्ष्णा - चविका तीक्ष्णा-जलका तीक्ष्णा -- तेजस्विनी तीर्थसेवी - बकः तीव्रकन्दः - अर्शोघ्नः तीव्रगन्धा-यवानी तीव्रज्वाला - धातुकी तीव्र संताप :- श्येनः तोत्रम् — लोहम् तीव्रा -- तरटी तीव्रा —तेजस्विनी तीत्रा दूर्वा तीत्रा यवानी तीत्रा - सुरसा www.kobatirth.org तु. तुगाक्षीरी - वंशरोचना तुगा - वंशरोचना तुङ्गम् ४२४ तुङ्गम् - पद्म के सरम् | तुम: - पुंनागः तुङ्गा-वंशरोचना तुङ्गा- शमी तुङ्गिनी - सहस्रवीर्या तुङ्गी - अजगन्धा तुण्डम् — मुखम् |तुण्डिका ४२५ तुण्डिका-- पीलुपर्णी तुण्डिका - बिम्बी तुण्डिकेर फला- बिम्बी तुण्डिकेरिका - कार्पासी तुण्डिकेरी-तुण्डिका तुण्डिकेशफला-विम्बी तुण्डि : ४२१ तुण्डीकेरी ४३७ | तुण्डी - बिम्बी | तुत्थकम्—तुत्थम् तुत्थकः ४३९ | तुत्थनीलिनी – मिशि: |तुत्थम् १२४ तुत्थम् ४३८ तुत्था--नीलिनी तुत्था - महानीली | तुत्था — सूक्ष्मैला | तुन्दम्— कुक्षिः तुन्दः ४०९ तुन्दिलफला -- पुसम् तुभः - छागल: तुम्बिका कटुकालाम्बुनी तुम्बिनी- कटुकालाम्बुनी तुम्बी-कटुकालाम्बुनी तुम्बी — सरल: तुम्बुरुः ७८ तुरगप्रिय:- अक्षता Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ――― तुरंग:-- घोट: तुरगार्भक :- घोट: तुरगाद्दवा घोटा तुरगी - अश्वगन्धा तुरङ्गद्वेषिणी-महिषः | तुरङ्गमः — घोट: तुरङ्ग:--- घोट: तुरङ्गिका --- जीमूतकः तुरङ्गी—घोण्टा तुरः ४२९ तुरुष्कः ९८ तुरुष्कः ४३६, ४४० तुरुष्कः -- कपिः |तुरुष्कः - पिण्याकम् तुरुष्कः - यवानी | तुर्यपादम् - साधारणकालः तुलसी ४२३ तुलसी ४३०, ४३४,४३४ तुलसी-सुरसा तुला --- औषधप्रमाणम् | तुलिनी -- लक्ष्मणा तुल्या-आढकी | तुल्या-सौराष्ट्री | तुवरधान्य :- जूर्णा | तुवरयावनाल :- जूर्णा तुवरः कषायः तुवरः -- जूर्णा तुवरी ४२२ | तुवरी ४३३, ४३५ | तुवरी - आढकी तुवरी—–सौराष्ट्री | तुषार : कर्पूरः तुषार : - चनिक: तुषोत्थम् — तुषोदकम् |तुषोदकम् २५१ तुषोदम्-तुपोदकम् तुष्ट:- तिन्दुक: तुष्टि: ऋद्धिः
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy