SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १ प्रथमो वर्गः ] राजनिघण्टुसहितः । ( ५६ ) पुसम् । त्रसं कटुकं तिक्तं विपाण्डुर्हस्तिपर्णिनी । दीर्घपर्णी मूत्रफला लता कर्कटि I काऽपि च ।। १७५ ॥ गुणाः - त्रपु छर्दिहृत्प्रोक्तं मूत्रबस्ति विशोधनम् । राजनिघण्टौ मूलकादिः सप्तमो वर्ग: Acharya Shri Kailassagarsuri Gyanmandir पुसी पीतपुष्पी कण्टालुखपुसकर्कटी । बहुफला कोशफला सा तुन्दिलफला मुनिः ॥ २४६ ॥ गुणाः – स्यात्रपुसीफलं रुच्यं मधुरं शिशिरं गुरु । भ्रमपित्तविदाहार्तिवान्तिहृद्बहुमूत्रदम् ।। २४७ ॥ उर्वारुः (त्रपुसविशेषः ) ॥ ३४ ॥ * उर्वारुः कर्कटी प्रोक्ता व्यालपत्रा च लोमशा । स्थूला तोयफला चैव हस्तिदन्तफला मुनिः ॥ १७६ ॥ वालुकम् (पुसविशेषः ) ।। ३५ ।। ४१ गुणाः * उर्वारुकं पित्तहरं सुशीतलं मूत्रामयनं मधुरं रुचिप्रदम् । *संतामूर्छापहरं सुतृप्तिं वातप्रकोषीय घनं तु सेवितम् ।। १७७ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: ।। * * ।। २४८ ।। * ।। २४९ ॥ वालुकं काण्डकं वालु तच्छीतं मधुरं गुरु । गुणाः- रक्तपित्तहरं भेदि लघुष्णं पकमनिकृत् ॥ १७८ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: -- अथ वालुकी बहुफला स्निग्धफला क्षेत्रकर्कटी क्षेत्ररुहा । मधुरफला शारदिका क्षुद्रेवरु पीतपुष्पीका ॥ २५० ॥ गुणाः -- वालुकी मधुरा शीताध्मानहृद्या श्रमापहा । पित्तप्रशमनी रुच्या कुरुते कासपीनसौ ।। २५१ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्ग: For Private and Personal Use Only कर्कटी (विशेष: ) ।। ३६ ।। अथ कर्कटी कटुदला छर्दासनीका च पीतसा मूत्रफला । त्रपुसी च हस्तिपर्णी लोमशकण्टा च मूत्रला नाँगमिता || २५२ ॥ १. छद्यफणी । ग. छर्धामनी । झ. छर्यायनी । २८. पाद्यहरं तु । ३ ट. बहुकण्टा | ६
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy