SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रथमो वर्गः ] राजनिघण्टु सहितः । ** ॥ १०९ ॥ श्वेता चोपलभेदी च नगजिच्छिलगर्भजा ॥ गुणाः - पाषाणभेदी मधुरस्तिक्को मेहविनाशनः । तृड्दाहमूत्रकृच्छ्रघ्नः शीतलश्वाश्मरीहरः ।। २१० ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः- वटपत्री ( पाषाणभेदकविशेषः ) ॥ २८ ॥ अन्या तु वटपत्री स्यादन्या चैरावती च सा । गोधावतीरावती च श्यामा खट्वाङ्गनामिका ।। २११ ॥ गुणाः - वटपत्री हिमा गौल्या मेहकुच्छ्रविनाशिनी । बलदा व्रणही च किंचिद्दीपनकारिणी ॥। २१२ ।। राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः श्वेतशिला ( पाषाणभेदकविशेषः ) ॥ २९ ॥ ३७ अन्या श्वेता शिलावल्का शिलजा शैलवल्कला । वल्कला शैलगर्भाद्दा शिलात्वक्सप्तनामिका ।। २१३ ।। गुणाः- शिलावल्कं हिमं स्वादु मेहकृच्छ्रविनाशनम् । मूत्रारोधाश्मरीशूलक्षयपित्तापहारकम् ।। २१४ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः चतुष्पत्री ( पाषाणभेदकविशेषः ) ।। ३० ।। क्षुद्रपाषाणभेदाऽन्या चतुष्पत्री च पार्वती । नागभूरश्मकेतुश्च गिरिभूः कन्दरोद्भवा ।। २१५ ।। शैलोद्भवा च गिरिजा नगजा च दशाह्वया । गुणाः - क्षुद्रपाषाणभेदा च व्रणकृच्छ्राश्मरीहरा ॥ २१६ ॥ ( ४९ ) श्रावणी | श्रावणी स्यान्मुण्डिनका भिक्षुः श्रवणशीर्षिका । श्रावणाह्वा प्रवजिता परित्राजी तपोधना ।। १५९ ।। महाश्रावणिका मुण्डी लोभनीया तथाऽन्यथा । कदम्बपुष्पिका प्रोक्ता छिन्नग्रन्थिनिका च सा ।। १६० ।। गुणाः मुण्डिका कटुतिक्ता स्यादनिलास्रविनाशिनी । आमारुचिघ्न्यपस्मारगण्डश्लीपदनाशिनी ॥ १६१ ॥ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः For Private and Personal Use Only श्रावणी स्यान्मुण्डिनिका भिक्षुः श्रवणशीर्षिका । श्रवणा च प्रब्रजिता परिवाजी तपोधना ।। २१७ ॥ १ क. ङ. च. 'जी तथा घना । २क. घ. ङ. 'स्याद्रातपित्तास्रना ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy