SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां अवनी--त्रायमाणा अवनीधरः-पर्वतः अवन्तिसोमम्—काधिकम् । अवन्ध्यः-फलितवृक्षः अवन्ध्या-कर्कोटकी अवयवस्थानम्-शरीरम् अवय: ३९५ अवरोहः-जटा अवरोही-वटः अवलिका-धान्यकम् अवलेहः-औषधम् अवल्गुजा-बाकुची अवष्टम् -शरीरम् अवसरः—कालत्रयम् अवाक्पुष्पी-मिश्रेया अवाक्पुष्पी---शतपुष्पा अवाची---दक्षिणा अवालुकः--पानीयालु: अविक:-भेडः अविक्रिया-श्वेता अविप्रियः-श्यामाकः अविप्रिया-श्वेता अविभुक्-ईहामृगः अविमुक्तः--अतिमुक्तः अविषी-जलशायी अविः--भेडः अव्यथा--हरीतकी अव्यय:-आत्मा अशनम्-आहारः अशनम्-मोजनम् अशन: १९५ अशनः ४३९ अशनः-बीजवक्षः अशनिः हीरकम् अशाखा-शली आशितजफल:-नारिकेल: शिरम् हीरकम् अशिरी-काशः अशारी-काशः अशुद्धम्- रक्तम् अश्वगन्धा ३३९ अशोकरोहिणी-कटुका अश्वनः-करवीरः अशोकः २०३ अश्वनी-तेजस्विनी अशोकः ४२६,४२७,४३० अश्वतरः-अश्वखरजः अशोकः-नटः अश्वतरः--सर्पः अशोचा-व्रीहिः अश्वत्थफला-हपृषा अश्वाल:-काशः अश्वत्थसंनिभा-पिप्पल: अश्मकदली—काष्ठकदली अश्वत्यः-पिप्पल: अश्मकेतु:-चतुष्पत्री अश्वत्थः-पुनर्वसू अश्मगर्भजम्-गारुत्मतम् । अश्वत्था-श्रीवल्ली अश्मनः—पाषाणभेदकः अश्वत्थी-पिप्पल: अश्मजतुकम्-शिलाजतु अश्वनाशक:-करवीरः अश्मजम्-लोहम अश्वपुच्छा--माषपर्णी अश्मजम्-शिलाजत्तु | अश्वपुच्छिका–माषपर्णी अश्मजित्-पाषाणभेदकः अश्वपुत्री-सल्लकी अश्मन्तकः ४६ अश्वमारकः-करवीरः अश्मन्तकः ४३५ अश्वमूत्रम् २८५ अश्मपुष्पकम्–शैलेयम् अश्वमूत्री-सल्लकी अश्मभेदकः-पाषाणभेदकः अश्वमोहक:-करवरिः अश्ममलचडा-चूडामणिः । अश्वराधकः-करवीरः अश्ममाक्षिकम् ४३५ अश्वहा—करवीरः अश्मराशि:-पर्वतः अश्वः ४२९ अश्मरी-मूत्ररोधः अश्वः-ग्राम्या: अश्मलाक्षा-शिलाजतु अश्वः-घोटः अश्मसारः-लोहः अश्वाघृतम् २३७ अश्मा---ग्रावा अश्वा-घोट: अश्मान्तः-अश्मन्तकः अश्वादधि २४४ अश्मोत्थम्-शिलाजतु अश्वान्तकः-करवीरः अश्रद्धा-अरोचकम् अश्वापयः २४० अश्वकर्णः ४२२ अश्वाल:-काश: अश्वकर्णः-जरणद्रुमः अश्वावरोहक:--अश्वगन्धा अश्वभुरकः १५१ अश्विनी-घोटः अश्वार:-अधक्षुरक: अश्वीयनवनीतम् ३८५ अश्वक्षुरा--अश्वारक: अष्टपदी-मल्लिका अश्वारिका-अश्वारकः अष्टपाद:---कोकडः अश्वखरजः २६७ अष्टपादः महाशृङ्गः अश्वखुरः-अश्वक्षुरकः अष्टलोहः ४२० अधगन्धः-रोहिण: अष्टाङ्गम् ४११ अश्वगन्धा ६२ अष्टाङ्गम् -शरीरम् For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy