SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१६ परिशिष्टो [ सत्त्वादिःकाशः प्रद्योतस्तमोरिस्तपनद्युतिः ॥ २८ ॥ रोचिदीप्तिद्युतिः शोचिस्त्विडोजो भा रुचिः प्रभा । विभा लोकप्रकाशश्च तेज ओजायितं च रुक् ॥ २९ ॥ संध्या-सायंसंध्या दिनान्तश्च निशादिर्दिवसात्ययः । सायं पितृमसूश्चाथ प्रदोषः स्यानिशामुखम् ॥ ३०॥ (२४ ) छाया-छाया विभानुगा श्यामा तेजोभीरुरनातपः । अभीतिरातपाभावो भावालीना च सा स्मृता ॥ ३१॥ (२५) रात्रिनामानि-शर्वरी क्षणदा रात्रिनिशा श्यामा तमस्विनी । तमी त्रियामा शयनी क्षपा यामवती तमा ॥ ३२ ॥ नक्तं निशीथिनी दोषा ताराभूषा विभावरी । ज्योतिष्मती तारकिनी काली साऽपि कपालिनी ॥ ३३ ॥ सा ज्योत्स्नी चन्द्रिकायुक्ता तमिस्रा तु तमोन्विता । अर्धरात्रादिनामानिअर्धरात्रो निशीथे स्यान्मध्यरात्रश्च स स्मृतः ॥ ३४ ॥ ज्योत्स्ना तु चन्द्रिका चान्द्री कौमुदी कामवल्लभा । चन्द्रातपश्चन्द्रकान्ता शीताऽमृततरङ्गिणी ॥३५॥ (२६ ) कान्तिः–कान्तिस्तु सुषमा शोभा छविश्छाया विभा शुभा । श्रीलक्ष्मीक्प्रियाऽभिरव्या भानं भातिरुमा रमा ॥ ३६ ॥ __(२७) अन्धकारः-तमस्तमिस्रं तिमिरं ध्वान्तं संतमसं तमः। अन्धकार च भूछायं तच्चान्धतमसं घनम् ॥ ३७॥ (२८ ) आतपादिगुणाः-आतपः कटुको रूक्षश्छाया मधुरशीतला । त्रिदोपशमनी ज्योत्स्ना सर्वव्याधिकरं तमः ॥ ३८ ॥ (२९) तिथिः—पक्षादिः प्रथमाऽऽद्या च पक्षतिः प्रतिपञ्च सा । पक्षान्तोऽकेंन्दुविश्लेपः पर्व पञ्चदशी तथा । द्वितीयं तु भवेत्पर्व चन्द्रार्कात्यन्तसंगमः । ॥ ३९ ॥प्रतिपदमारभ्यैताः क्रमाद्वितीयादिकाश्च पञ्चदश ॥ पक्षे तिथयो ज्ञेयाः पक्षश्च सितोऽसितो द्विविधः॥४०॥ (३० ) शक्लपक्ष:-सितस्त्वापूर्यमाणः स्याच्छुक्लश्च विशदः शुचिः। (३१) कृष्णपक्षः-असितो मलिनः कृष्णो बहुलो वदि च स्मृतः॥४१॥ ( ३२ ) मण्डलम्-दिवसैर्यत्र तत्रापि वसुसागरसंमितैः। भिपक्रियोपयोगाय मण्डलं भिपजां मतम् ॥ ४२ ॥ (३३ ) पूर्णिमा-पूर्णिमा पौर्णमासी च ज्योत्स्नी चेन्दुमती सिता । सा पूर्वाऽनुमतिज्ञेया राका स्यादुत्तरा च सा ॥ ४३ ॥ ( ३४ ) अमावास्या-दर्शस्तु स्यादमावास्याऽमावस्याऽर्केन्दुसंगमः ॥४४॥ सा पूर्वा तु सिनीवाली द्वितीया तु कुहूर्मता । (३५ ) पक्षमानम्-मासार्धस्तु भवेत्पक्षः स पञ्चदशरात्रकः ॥ ४५ ॥ १ ज. रात्री निशा । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy