SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [ गुडूच्यादिः___गुणाः-काकोली मधुरा स्निग्धा क्षयपित्तानिलातिनुत् । रक्तदाहज्वरनी च कफशुक्रविवर्धिनी ॥ १६८॥ (३९) क्षीरकाकोली। द्वितीया क्षीरकाकोली क्षीरशुक्ला पयस्विनी । वयस्था क्षीरमधुरा वीरा क्षीरविषाणिका ॥ १३४॥ गुणाः-रुचिष्या कफपित्तास्रहृद्रोगशमनी मता । श्वासकासक्षयहरा वृष्या वस्तिविशोधनी ॥ १३५॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गःद्वितीया क्षीरकाकोली क्षीरशुक्ला पयस्विनी । पयस्या क्षीरमधुरा वीरा क्षीरविषाणिका । जीववल्ली जीवशुक्ला स्यादित्येषा नवाह्वया ॥ १६९ ॥ रसवीर्यविपाकेषु काकोल्या सदृशी च सा । (४०) माषपर्णी। माषपर्णी च काम्बोजी कृष्णवृन्ता महासहा । आर्द्रमाषा सिंहविना मांसमासाऽश्वपुच्छिका ॥ १३६ ॥ गुणाः-माषपर्णी रसे तिक्ता शीतला रक्तपित्तजित् । कफपित्तशुक्रकरी हन्ति दाहज्वरानिलान् ॥ १३७॥ ___ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः माषपर्णी तु काम्बोजी कृष्णवृन्ता महासहा । आईमाषा मांसमासा मङ्गल्या हयपुच्छिका ॥ १७० ॥ हंसमाषाऽश्वपुच्छा च पाण्डुरा माषपत्रिका। कल्याणी वज्रमूली च शालिपर्णी विसारिणी ॥ १७१ ॥ आत्मोद्भवा बहुफला स्वयंभूः मुलभा घना । इत्येषा माषपर्णी स्यादेकविंशतिनामका ॥ १७२ ॥ गुणाः-माषपर्णी रसे तिक्ता वृष्या दाहज्वरापहा । शुक्रवृद्धिकरी बल्या शीतला पुष्टिवर्धिनी ॥ १७३ ॥ (४१) मुद्गपणी । मुद्गपर्णी क्षुद्रसहा शिम्बी मार्जारगन्धिका । वनजा रिङ्गिणी ह्रस्वा शूर्पपावुभे स्मृते ॥ १३८ ॥ गुणाः-मुद्गपर्णी हिमा स्वादुर्वातरक्तविनाशिनी । पित्तदाहज्वरान्हन्ति कृमिघ्नी कफशुक्रनुत् ॥ १३९ ॥ राजनिघण्टौ गुडूच्यादिस्तृतीयो वर्गः For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy