SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०५ १९ एकोनविंशो वर्गः] राजनिघण्टुः। (२३) कङ्कः। कङ्कस्तु लोहपृष्ठः स्यात्संदंशवदनः खरः । रणालंकरणः क्रूरः स च स्यादामिषप्रियः ॥ १७॥ (२४ ) चर्मकी। चर्मकी चर्मपक्षी च चर्माकी चर्मगन्धिका । कृत्याशूकारिणी चर्मी चर्मपत्री च मेलिका ॥ १८॥ (२५) बकः। बकः कङ्को बकोटश्च तीर्थसेवी च तापसः । मीनघाती मृषाध्यानी निश्चलाद्मिश्च दाम्भिकः ॥ १९ ॥ (२६)शकुनी। शकुनी पोतकी श्यामा पाण्डवी श्वेतपक्षिणी । (२७) दुर्गा। दुर्गा भगवती चैव सैवोक्ता सत्यपाण्डवी ॥ २० ॥ (२८) बलाका। बलाका विषकण्ठी स्याच्छुष्काङ्गी दीर्घकंधरा । (२९) धर्मान्तः। धर्मान्तकामुकी श्वेता मेघानन्दा जलाश्रया । (३०) टिडिभी। *टिटिभी पीतपादश्च सदा लूता नृजागरः । निशाचरी चित्रपक्षी जलशायी सुचेतना ॥ २२॥ (३१) जलकुक्कुटकः । जलकुकुटकश्चान्यो जलशायी जलस्थितः। (३२) ठिकः। 'ठिकः पाशगडो ठिक्को जलसार्यतिलाशयः । जलपक्षी महापक्षी जलसापतिवासकः(?) ॥ २३ ॥ * अयं श्लोको ज. ट. पुस्तकयोर्नास्ति । अयं श्लोको ज. ट. पुस्तकयो!पलभ्यते। १ स. ढ. मेघनादा। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy