SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०३ १९ एकोनविंशो वर्गः] राजनिघण्टुः । (३) *शल्यकः। शल्यकः स्याच्छल्यमृगो वज्रशुक्तिविलेशयः। (४) शल्यतल्लोमनी। शल्योऽन्यः श्वाविदित्युक्तः शली च शलली च सः । शल्यलोम्नि तु विज्ञेया शलली शललं शलम् ॥ ३ ॥ (५) कोकडः। कोकडो जैवनः प्रोक्तः कोकोवाचो बिलेशयः । ज्ञेयश्चमरपुच्छश्च लोमशो धूम्रवर्णकः ॥४॥ (६) नकुलः । नकुलः सूचिरदनः सर्पारिोहिताननः। (७) 'बर्द्धरी। बबुरी घोरिका घोरा दीर्घरूपा भयावहा । स्थूलचक्षुर्दीर्घपादा सर्पभक्षी गुणारिका ॥५॥ (८) ब्राह्मणी । ब्राह्मणी गृहगोधा च सुपदी रक्तपुच्छिका । (९) सरटः। सरटः कृकलासः स्यात्लतिसूर्यः शयानकः ॥ ६॥ (१०) 'जाहकः । जाहको गात्रसंकोची मण्डली बहुरूपकः । कामरूपी विरूपी च येलुवासः प्रकीर्तितः ॥७॥ (११) पल्ली । पल्ली तु मुसली प्रोक्ता गृहगोधा गृहालिका । ज्येष्ठा च कुड्यमत्स्या च पल्लिका गृहगोधिका ॥८॥ * खवले मांजर इति ख्याते । । घुणारी इति ख्याता । + येलसरडु इति प्रसिद्धः । १ज. 'शल्की बिले । २ ज, ट. जविनः । ३ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy