SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ अष्टादशो वर्गः] राजनिघण्टुः । (७५) नाडी। सा त्वशिरोधिजा मन्या धमनी धरणी धरा । तन्तुकी जीवितज्ञा च नाडी सिंही च कीर्तिता ॥ ५८ ॥ (७६) महानाडी। कैण्डरा तु महास्नायुर्महानाडी च सा स्मृता ॥ ५९॥ (७७) शरीरास्थ्यादीनि । शरीरास्थि तु कङ्कालं स्यात्करकोऽस्थिपञ्जरः । स्रोतांसि खानि च्छिद्राणि कालखण्डं यकृन्मतम् ॥ ६० ॥ शिरोस्थि तु करोटिः स्याच्छिरस्त्राणं तु शीर्षकम् । तत्खण्डं खपरं प्राहुः कपालं च तदीरितम् ॥ ६१ ॥ (७८) पृष्ठास्थि । पृष्टास्थि तु कसेरुः स्याच्छलास्थि नलकं स्मृतम् । (७९) पार्थास्थि । पार्थास्थि पार्श्वकं प्रोक्तमिति देहाङ्गनिर्णयः ॥ ६२ ॥ (८०) आत्मा । आत्मा शरीरी क्षेत्रज्ञः पुद्गलः प्राण ईश्वरः । जीवो विभुः पुमानीशः सर्वज्ञः शंभुरव्ययः॥६३ ॥ (८१) प्रकृतिः । प्रधानं प्रकृतिर्माया शक्तिश्चैतन्यमित्यपि। (८२) अहंकारः। अहंकारोऽभिमानः स्यादहंताऽहंमतिस्तथा ॥ ६४ ॥ (८३) मनः। मानसं हृदयं स्वान्तं चित्तं चेतो मनश्च हृत् । (८४) सत्त्वादिगुणाः। सत्त्वं रजस्तमश्चेति प्रोक्ताः पुंसस्त्रयो गुणाः ॥६५॥ (८५) अक्षिपञ्चकम् । श्रोत्रं त्वासना नेत्रं नासा चेत्यक्षिपञ्चकम् । १ झ. ढ. सल । २ झ, करण्डा । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy