SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ अष्टादशो वर्गः ] राजनिघण्टुः । (३५) अवटः । अवस्तु शिरःपश्चात्संधिर्घाटा कृकाटिका । ( ३६ ) ग्रीवा । ग्रीवा च कन्धरा कन्धिः शिरोधिश्व शिरोधरा ॥ २७ ॥ ( ३७ ) कण्ठादीनि । कण्ठो गलो निगालोऽथ घण्टिका गलेशुण्डिका । ( ३८ ) शिरादीनि । धमनी तु शिरांऽसे तु स्कन्धोऽधः शिखरं तथा । तस्य संधिस्तु जत्रु स्यात्कक्षा दोर्मूलसंज्ञका ।। २८ ॥ ( ३९ ) पार्श्वपृष्ठे । तदधस्ताद्भवेत्पार्श्वं पृष्ठं पश्चात्तनोः स्मृतम् । (४०) बाहुः । दोर्दोषा च प्रवेश्च बाहुर्बाहा भुजो भुजा ।। २९ ।। (४१) हस्तः । Acharya Shri Kailassagarsuri Gyanmandir ३९७ पाणिस्तु पञ्चशाखः स्यात्करो हस्तः शयस्तथा ॥ ३० ॥ (४२) हस्तमूलादीनि । करमूले मणिबन्धो भुजमध्ये कूर्परः कफोणिश्च । तस्मादधः प्रकोष्ठः प्रगण्डकः कूर्परांसमध्यं स्यात् ॥ ३१ ॥ ( ४३ ) अङ्गुल्यादीनि । अङ्गुल्यः करशाखाः स्युः प्रदेशिन्यां तु तर्जनी । परुः स्यादङ्गुलीसंधिः पर्वसंधिश्व कथ्यते ॥ ३२ ॥ अथाप्रदेशिन्यौ मध्यमाऽनामिका तथा । कनिष्ठा चेति पञ्च स्युः क्रमेणाङ्गुलयः स्मृताः ॥ ३३ ॥ For Private and Personal Use Only (४४) नखम् । कामाङ्कुशाः कररुहाः करजा नखरा नखाः । पाणिजाङ्गुलिसंभूताः पुनर्भवपुनर्नवाः ।। ३४ ।। १ ज लगुण्डिका । २ झ. ट. शुण्ठिका ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy