SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४ चतुर्दशी वर्गः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजनिघण्टुः । ( ९ ) * वेत्रवती । गुणाः -- तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पुष्टिदं दृष्यं दीपनपाचनं बकरं वेत्रावती तापिनी ॥ १० ॥ ३८३ (१०) पयोष्णी । गुणाः – पयोष्णीसलिलं रुच्यं पवित्रं पापनाशनम् । सर्वामयहरं सौख्यं कान्तिदं लघु ॥ ११ ॥ ( ११ ) वितस्ता | गुणाः - वितस्तासलिलं स्वादु त्रिदोषशमनं लघु । प्रज्ञाबुद्धिमदं पथ्यं तापजाड्यहरं परम् ।। १२ ॥ (१२) *सरयूः । गुणाः -- सरयूसलिलं स्वादु बलपुष्टिप्रदायकम् । (१३) गोदावरी | गोदावरी गौतमसंभवा सा ब्रह्माद्रिजाताऽप्यथ गौतमी च । गुणाः - पित्तार्तिरक्तार्तिसमीरहारि पथ्यं परं दीपनपापहारि ॥ १३ ॥ कुष्ठादिदुष्टामयदोषहारि गोदावरीवारि तृषानिवारि । (१४) * कृष्णा (कृष्णगङ्गा ) कृष्णानदी कृष्णसमुद्भवा स्यात्सा कृष्णवेणाऽपि च कृष्णगङ्गा । गुणाः काण जायकरं स्वादु पूतं पित्तास्रकोपनम् । कृष्णवेणाजलं स्वच्छं रुच्यं दीपनपाचनम् ॥ १४ ॥ (१५) भीमरथीमलापहाघट्टगाः । गुणाः - मलापहा भीमरथी च घट्टगा यथा च कृष्णाजलसाम्यदा गुणैः । मलापहाघट्टगयोस्तथाऽपि पथ्यं लघु स्वादुतरं सुकान्तिदम् ।। १५ ।। (१६) तुङ्गभद्रा । गुणाः — तुङ्गभद्राजलं स्निग्धं निर्मलं स्वाददं गुरु । कण्डुपित्तास्रदं प्रायः सात्म्ये पथ्यकरं परम् ।। १६ ।। For Private and Personal Use Only * इयमुत्तरे प्रसिद्धा । + इयं विन्ध्याचलदक्षिणे प्रसिद्धा । + वितस्ता काश्मीरे प्रसिद्धा । * उत्तरे प्रसिद्धा । विन्ध्यदक्षिणे प्रसिद्धा । + विन्ध्यदक्षिणे प्रसिद्धा । t
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy