SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [ मूलकादिःगुणाः---मूलपोती त्रिदोषनी वृष्या बल्या लघुश्च सा। बलपुष्टिकरी रुच्या जठरानलदीपनी ॥ ७९ ॥ (३६) कुचरः। __गुणाः-कुणञ्जरखिदोपनो मधुरो रुच्यदीपकः । ईषत्कषायः संग्राही पित्तश्लेष्मकरो लघुः ॥ ८०॥ (३७) कौसुम्भशाकम् । गुणाः-कौसुम्भशाकं मधुरं कटूष्णं विमूत्रदोषापहरं मदनम् । दृष्टिप्रसाद कुरुते विशेषाद्रुचिपदं दीप्तिकरं च वह्नः ॥ ८१ ॥ ___ (३८) शतपुष्पादलम् । गुणाः-शतपुष्पादलं सोष्णं मधुरं गुल्मशूलजित् । वातघ्नं दीपनं पथ्यं पित्तकृद्रुचिदायकम् ॥ ८२॥ (३९) तण्डुलीयदलम्। गुणाः-तण्डुलीयकदलं हिममर्शःपित्तरक्तविषकासविनाशि । ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ।। ८३ ॥ (४०) राजिकापत्रम् । गुणाः-कटूष्णं राजिकापत्रं कृमिवातकफापहम् । कण्ठामयहरं स्वादु वह्निदीपनकारकम् ॥ ८४ ॥ (४१) सार्षपपत्रम् । ___ गुणाः-सार्पपं पत्रमत्युष्णं रक्तपित्तप्रकोपेनुत् । विदाहि कटुकं स्वादु शुक्रगुचिदायकम् ॥ ८५ ॥ (४२) चाङ्गेरीशाकम्। गुणाः-चाङ्गेरीशाकमत्युष्णं कटु रोचनपाचनम् । दीपनं कफवातार्शःसंग्रहण्यतिसारजित् ॥ ८६ ॥ (४३) घोली। घोला च घोलिका घोली कलन्दुः कवलालुकम् । गुणाः-क्षेत्र लवणं रुच्यमम्लं वातकफापहम् ॥ ८७॥ आरामघोलिका १ज. विषघ्नं रुचि।२ट, पनम् । वि। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy