SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६ परिशिष्टो [ भूम्यादिः(१६) स्कन्धः । स्कन्धःप्रमाणोऽस्य लतास्तु शाखाः स्कन्धोऽथ शाखास्तु भवन्ति शालाः ॥ (१७)जटामज्जानौ। जटाः शिखास्तस्य किलावरोहाः शाखा शिफा मज्जनि सारमाहुः ॥२१॥ (१८)निष्कुटवल्कले। निष्कुटं कोटरं प्रोक्तं त्वचि वल्कं तु वल्कलम् । (१९) वल्लरी। नवपुष्पाढ्यशाखाग्रे वल्लरी मञ्जरी तथा ॥ २२ ॥ (२०) पर्णम्। पर्ण पत्रं दलं वह पलाशं छदनं छदः । (२१) पल्लवः। स्यात्पल्लवः किसलयः प्रवालः पल्लवं नवम् ॥ २३ ॥ (२२) विस्तारः। विस्तारो विटपः प्रोक्तः प्राग्रं तु शिखरं शिरः। (२३) पर्णशिरावृन्ते । माढिः पर्णशिरा ज्ञेया वृन्तं प्रसववन्धनम् ॥ २४ ।। (२४) कोरकः। कोरकमुकुलक्षारकजालककलिकास्तु कुड्मले कथिताः । (२५) कुसुमम् । कुसुमं सुमनः प्रसूनप्रसवसुमं सूनफुलपुष्पं स्यात् ॥ २५ ॥ (२६) मकरन्दः। मकरन्दो मरन्दश्च मधु पुष्परसायम् । पौष्पं रजः परागः स्यान्मधूली धूलिका च सा ॥ २६ ॥ (२७ ) गुच्छः । गुच्छो गुलुञ्छस्तवको गुच्छकः कुसुमोच्चयः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy