SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७ सप्तमो वर्गः ] www.kobatirth.org राजनिघण्टुसहितः । (४७) क्षारषट्कम् । कृष्णतिलजपालाश वचापामार्गजस्तथा । कुटजो मुष्कजचैव क्षारपट्कं विनिर्दिशेत् ।। ७० ।। Acharya Shri Kailassagarsuri Gyanmandir ३०९ राजनिघण्टौ मिश्रकादिविंशो वर्ग: -- धवापामार्ग कुटजलाङ्गली तिलमुष्कजैः । क्षारैरेतैस्तु मिलितैः क्षारपट्कमुदाहृतम् ॥ ३७ ॥ (४८) त्रिमधुरम् | ( मधुरत्रयम्) घृतं सिता माक्षिकं च विज्ञेयं मधुरत्रयम् । विद्यात्रिमधुरं चैव प्रोक्तं च मधुरत्रिकम् ।। ७१ ।। राजनिघण्टौ मिश्रकादिद्वविंशो वर्ग: सितामाक्षिकसपपि मिलितानि यदा तदा । मधुरत्रयमाख्यातं त्रिमधु स्यान्मधुत्रयम् ।। ३८ ।। ( ४९ ) षड्रसाः । कटुतिक्तकपायाथ लवणोऽम्लश्च पञ्चमः । मधुरेण समायुक्ताः पट्टसाः समुदाहृताः ॥ ७१ ॥ राजनिघण्टौ रोगादिविंशतितमो वर्गः मधुरो लवणस्तिक्तः कपायोऽम्लः कटुस्तथा । सन्तीति रसनीयत्वादन्नाद्ये पडमी रसाः || ३९ ॥ (५०) द्वितीय मूत्राष्टकम् | महिषाजाविगोश्वानां खराणामुष्ट्रहस्तिनाम् । मूत्राष्टकमिति ख्यातं सर्वशास्त्रेषु संमतम् ॥ ७३ ॥ For Private and Personal Use Only (५१ ) पञ्चमूलकपञ्चकम् । विल्वोऽग्निमन्थः स्योनाक: काश्मर्यत्वक पाटला । वला पुनर्नवैरण्ड: शूर्पपर्णीयं तथा ॥ ७४ ॥ जीवकर्षभक मेढ़े जीवन्ती च शतावरी । शरेक्षुदर्भकाशानां शालीनां मूलमेव च ।। ७५ ।। गन्धो हर्षश्च दंष्ट्रा चव सौरभ्यं करमर्दिका । इत्यौषधैः समुद्दिष्टं पञ्चमूलकपञ्चकम् ॥ ७६ ॥ १ ङ. छ. तं गुडोऽथ माक्षीकं वि ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy