SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ धन्वन्तरीयनिघण्टुः- [ सुवर्णादिः ६ षष्ठो वर्गः ] (३३) पेचः । पेचस्तु मेचको शेयो पुच्छान्तभागलोहितः । उत्क्रोशः कुररोऽयो च कोयष्टिष्टिभिस्तथा ॥ ७१ ।। (३४) क्रौञ्चः। क्रौञ्चकः क्रोचवी दीर्घरवः स्याद्रात्रिजागरः । * नीलक्रौञ्चस्तु नीलाङ्गो दीर्घग्रीवोऽतिजागरः ।। ७२ ॥ कुररः क्रौञ्चवज्ज्ञेयष्टिट्टिभोऽल्पमरुत्करः। पेचादिगुणाः-क्रौञ्चः पित्तानिलहरः पेचकः कफवातजित् ॥७३॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःकुररः खरशब्दः क्रुझौञ्चः पङ्क्तिचरः खरः ॥ ३७॥ (३५) टोकः। टोककुक्कुटिविष्टिटिकिटीवीटीटिवीटिभाः। __ (३६ ) वर्तकः । वर्तको वर्तिको वर्तवर्तिका पोथवर्तिका । गुणाः-मेध्योऽग्निवर्धनो वृष्यो ग्राही वर्णप्रसादकृत् । वर्तिकः कटुकः पाके कषायो वातजिल्लघुः ।। ७५ ।। राजनिघण्टौ सिंहादिरेकोनविंशो वर्गःवर्तको वर्तिको वति!जिकायश्च कथ्यते ॥ ३८ ॥ काञ्चनादिस्तु मत्स्यान्तो वर्गः षष्ठ उदाहृतः । धातुद्रव्यद्रवद्रव्यमांसद्रव्यसमाश्रयः ॥ ६ ॥ इति रसवीर्यविपाकसहिते राजनिघण्टुयुतधन्वन्तरीयनिघण्टौ सुवर्णादिः षष्ठो वर्गः ॥६॥ १ झ. टोको कुकुटी षिड़ी च कटी वीटी य टिटिभः । २ ज. गर्गाञ्जीका । ट. र्गाजीका । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy