SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ धन्वन्तरीयनिघण्टुः- [सुवर्णादिःसिंहः क्रोष्टा च वातजित् । वाताझेहा दीपनश्च रुच्यो बल्यो बिडालकः ॥४४० ॥ सारमेयो भवेदुष्णो विपाके वातनाशनः । तरुक्षुः ( शृगालविशेषः ) ॥ ७१॥ तरक्षुमंगभक्षश्च तरस्सी घोरदर्शनः ॥ ४४१ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः-- मृगादस्तु स विज्ञेयस्तरक्षु?रदर्शनः । शिवा तु भूरिमायुः स्यागोमायुमंगधूर्तकः ॥ ४६३ ॥ कुकुरः (शृङ्गालविशेषः ) ॥ ७२ ॥ * कुकुरः सारमेयश्च भषकः श्वानकः शुनः । भूस्तरो वक्रलाङ्गलो भल्लूको रात्रिजागरः॥ ४४२॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः* । भल्लुको वक्रलाङ्गलो वृकारी रात्रिजागरः ॥ ४६४ ॥ (७७) मर्कटः। मर्कटो वानरः कीशो हरिः शाखामृगः कपिः । * प्लवङ्गमो वनौकाश्च प्लवङ्गः प्लवगः प्लवः ॥ ४४३ ॥ गुणाः-संतपणो वृष्यतमः श्लेष्मलो बलवर्धनः । कपायो बद्धविण्मूत्र आमवातकफापहः ॥ ४४४ ॥ वानरः पवनः श्वासमेदःपाण्डुकमीञ्जयेत् । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः* *॥ ४६५ ॥ गोलाङ्गलस्तु गौरास्यः कपिः कृष्णमुखो हि सः । मन्दुराभूषणाख्योऽयं विज्ञेयः कृष्णवानरः ॥ ४६६ ॥ (७८) मयूरः। मयूरो नर्बको वहीं नीलकण्ठः शिखी ध्वजी । मेघारावः कलापी च शिखण्डी चित्रपिच्छकः ॥ ४४५ ॥ गुणाः-मयूरमांसं सुस्निग्धं वातघ्नं शुक्रवर्धनम् । बल्यं मेधाकरं प्रोक्तं चक्षूरोगविनाशनम् ॥ ४४६ ॥ कषायो मधुरः स्वर्यो लवणो वातहा शिखी । राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः-- मयूरश्चन्द्रकी वहीं नीलकण्ठः शिखी ध्वजी । मेघानन्दी कलापी च शिखण्डी चित्रपिच्छकः ॥४६७॥ बहिणः प्रचलाकी च शुक्लापाङ्गः शिखावलः। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy