SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २७४ धन्वन्तरीयनिघण्टुः [ सुवर्णादि: ॥। ४४८ ॥ शुक्लाङ्गस्ताम्रपक्षो यः स्वल्पाङ्गवाऽऽविलाह्वयः । सुरुच्यो मधुरो बल्यो गुणाढ्यो वीर्य पुष्टिः || ४४९ ॥ यः स्थूलाङ्गो माहिषाकारको यस्तालुस्थाने नीरजाभां दधाति । शल्कं स्थूलं यस्य वीतूषकोऽसौ दत्ते वीर्य दीपनं वृष्यदायी || ४५० || वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः सुदीपनः । अलमोसायो मत्स्यो वलवीर्याङ्गपुष्टिः || ४५१ ।। यो वृत्तगौल्यः कृष्णाङ्गः शल्की कर्णवशाभिधः । दीपनः पाचनः पथ्यो दृष्योऽसौ बलपुष्टिदः ॥ ४५२ ॥ निःशल्का निन्दिता मत्स्याः सर्वे शल्कयुता हिताः । वपुःस्थैर्यकरा वीर्यबलपुष्टिविवर्धनाः ।। ४५३ ।। हृदकुल्याजलधिनिर्झरतडागवापीजले च ये मत्स्याः । ते तु जडा नाऽऽदेया यथोत्तरं लघुतरास्तु नादेयाः || ४५४ ॥ क्षारा मत्स्या गुरवोऽत्रदाहदा विष्टम्भदास्ते लेवणार्णवादिजाः । तानश्नतां स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथा शृतानिमान् ॥ ४५५ ।। (७३) कच्छपः । *कच्छपः कमठः कूर्मो गूढाङ्गो धरणीधरः । कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः ॥ ४३० || कच्छपोऽन्यो महामत्स्यः कूर्मराजः प्रतिष्ठितः । गुप्ताङ्ग चित्रकुष्ठश्व धरणीधरणक्षमः ।। ४३१ ।। गुणाः - कच्छपो बलदः स्निग्धो वातन्नः पुंस्त्वकारकः । राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: * । कच्छेष्टः पल्वलावासो वृत्तः कठिनपृष्ठकः || ४५६ ।। (७४) दीर्घतुण्डी (आमूषिका ) Acharya Shri Kailassagarsuri Gyanmandir दीर्घतुण्डनखी ज्ञेया मूषिकाऽन्या चुचुन्दरी । गुणाः -- मूपको मधुरः स्निग्धो व्यवायी शुक्रवर्धनः ॥ ४३२ ॥ राजनिघण्टौ सिंहादिरेकोनविंशो वर्गः चुचुन्दरी राजपुत्री प्रोक्तान्या प्रतिमूषिका । सुगन्धिमूषिका गन्धा शुण्डिनी शुण्डमूपिका ।। ४५७ ॥ मूषकः ( दीर्घतुण्डीविशेषः ) ॥ ६८ ॥ मूषकः खनकः पिङ्ग आखुरुन्दुरुको नखी । राजनिघण्टौ सिंहादिरेकोनविंशो वर्ग: भूपिको सूपकः पिङ्गोऽप्याखुरुन्दुरुको नखी । खनको विलकारी च धान्यारिव बहुप्रजः || ४५८ ॥ -- १ झ, ढ, लवणाम्बुजाताः । २ झ. चुच्छुन्दरी । ३ झ. चुच्छुन्दरी । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy