SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [गुडूच्यादिःजलमुस्तम् (भुद्रमुस्ता ) ( मुस्ताविशेषः ) ॥ १० ॥ जलमुस्तं दाशपुरं वानेयं परिपेलवम् । कैवर्तिमुस्तं शैवालं जलजं जीविताह्वयम् ॥ ४३॥ ___ गुणाः–जलजं तिक्तकटुकं कषायं कान्तिदं हिमम् । मध्यं वातान्ध्यविसर्पकण्डूकुष्ठविषापहम् ॥ ४४॥ राजनिघण्टौ शाल्मल्यादिरष्टमो वर्गःशैवालं जलनीली स्याच्छैवलं जलजं च तत् ।। गुणाः-शैवालं शीतलं स्निग्धं संतापत्रणनाशनम् ॥ ६४ ॥ (१२) पर्पदः। पर्पटः स्यात्पर्पटको वरतिक्तः सुतिक्तकः । रजो रेणुश्च पांशुंश्च कवचो वर्मकण्टकः ॥ ४५ ॥ गुणाः-*पर्पटः शीतलस्तिक्तः पित्तश्लेष्मज्वरापहः । रक्तदाहारुचिग्लानिमदभ्रमविनाशनः ॥ ४६ ॥ । ___ राजनिघण्टौ पर्पटादिः पञ्चमो वर्गः पर्पटश्चरको रेणुस्तृष्णारिः खरको रजः । शीतः शीतप्रियः पांशुः कल्पाङ्गी वर्मकण्टकः ॥६५॥ कृशशाखः पर्पटकः सुतिक्तो रक्तपुष्पकः । पित्तारिः कटुपत्रश्च कवचोऽष्टादशाभिधः॥ ६६ ॥ * * ॥ ६७॥ (१३)वालकम् । वालकं वारि तोयं च हीबेरं जलमम्बु च । केश्यं वज्रमुदीच्यं च पिङ्गमाचमनं कचम् ॥४७॥ ___ गुणाः-चालकं शीतलं तिक्तं पित्तश्लेष्मविसर्पजित् । कफासृक्कण्डुकुष्ठानि ज्वरदाहौ च नाशयेत् ॥ ४८॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग:वालकं वारिपर्यायैरुक्तं ह्रीबेरकं तथा । केश्यं वज्रमुदीच्यं च पिङ्गं च ललनाप्रियम् ॥ ६८ ॥ वालं च कुन्तलोशीरं कचामोदं शशीन्दुधा । गुणाः-चालकं शीतलं तिक्तं पित्तवान्तितृपापहम् ॥ ६९ ॥ ज्वरकुष्ठातिसारनं केश्यं श्वित्रवणापनुत् । १ क. ख. ग. घ. ङ. 'लमुस्तं तिक्तकटुक । २ क. ख. घ. ङ. मेध्यवा । ३ क. ख. ग. घ. ङ. 'तिक्तश्च नामतः ।। ४ घ. ङ. पाण्डुश्च । ५ ग. ब्रह्मकण्टकः । त कर्मकण्टकः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy