SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३० धन्वन्तरीयनिघण्टु: [सुवर्णादिः___गुणाः-निष्पावोऽनिलपित्तासमूत्रस्तन्यकरः सरः। विदाहृष्णो गुरुः शोषशोफकृच्छुक्रनाशनः ॥ ११० ।। राजनिघण्टौ शाल्यादिः षोडशो वर्गःमधुरः श्वेतनिष्पावो माध्वीका मधुशर्करा। पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता ॥ १७५ ॥ गुणाः—मधुशर्करा सुरुच्या मधुराल्पकषायका । शिशिरा वातुला बल्याsप्याध्मानगुरुपुष्टिदा ॥ १७६ ॥ सोऽन्यश्च कटुनिष्पावः खर्घरो नदीजस्तथा । गुणाः-नदीनिष्पावकस्तिक्तः कटुकोऽस्रपदो गुरुः । वातलः कफदो रूक्षः कषायो विषदोषनुत् ।। १७७ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्गः रागी (धान्यविशेषः) ॥ १० ॥ रागी तु लाञ्छनः स्याद्वहुदलकणिशश्च गुच्छकणिशश्च । गुणाः-तिक्तो मधुरकषायः शीतः पित्तास्रनाशनो बलदः ॥ १७८ ॥ राजनिघण्टौ शाल्यादिः षोडशो वर्ग: कुरी (धान्यविशेषः ) ॥ ११ ॥ कुरी तु तृणधान्यं स्यान्मधुरं तरलपदम् । हरितं वार्धकं पक्कं वाजिनां पुष्टिदायकम् ॥ १७८ ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः-- गोजिह्वा (धान्यविशेषः ) ॥१२॥ गोजिह्वा खरपत्री स्यात्प्रतनादाविके तथा। अधोमुखा धेनुजिह्वा चाधःपुष्पी च सप्तथा ॥ १८० ॥ अन्यच्च-गवेधुका च गोजिह्वा कर्षणीया सिता तथा । गुणाः—गोजिहा कटुका तीव्रा शीतला पित्तनाशनी । व्रणरोपणी चैव सर्वदन्तविषार्तिजित् ॥ १८१ ॥ राजनिघण्टौ मूलकादिः सप्तमो वर्गः राजादिः (धान्यविशेषः ) ॥ १३ ॥ राजाभिधानपूर्वा तु नगाबाद्यपरेण तु । राजाद्रिः स्याद्राजगिरिजर्जातव्या राजशाकिनी ॥ १८२ ॥ १ज, कुतुरी तृ२ ज. स्याद्भुतोन्मादातहा तथा । ट. स्याद्भूतोन्मादातिका तथा । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy