SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ पञ्चमो वर्गः ] राजनिघण्टु सहितः । गुणाः यूथिकायुगुलं स्वादु शिशिरं शर्करातिनुत् । पित्तदाहतृषाहारी नानात्वग्दोषनाशनम् ।। २५३ ।। सितपीतनीलमेचकनाम्न्यः कुसुमेन यूथिकाः कथिताः । गुणाः - तिक्त हिमपित्तकफामयज्वरघ्न्यो व्रणादिदोषहराः || २५४ ॥ सर्वासां यूथिकानां तु रसवीर्यादिसाम्यता । सुरूपं तु सुगन्धाढ्यं स्वर्णयूथ्या विशेषतः ।। २५५ ।। २०१ (५४) कुन्दः । ( कुन्दा ) कुन्दः सुमकरन्दश्च सदापुष्पो मनोहरः । अट्टहासो भृङ्गसहच्छुकः शाल्योदनोपमः । १५० ।। गुणाः कुन्दस्य कुसुमं हृद्यं स्वल्पगन्धि मनोहरम् । राजनिघण्टी करवीरादिर्दशमो वर्ग: कुन्दस्तु मकरन्दश्च महामोदो मनोहरः । मुक्तापुष्पः सदापुष्पस्तारपुष्पोs - ट्टहासकः ।। २५६ ।। दमनो वनहासश्च मनोज्ञो रुद्रसंमितः । गुणाः - कुन्दोऽतिमधुरः शीतः कषायः कैश्यभावनः । कफपित्तहरश्चैव सरो दीपनपाचनः || २५७ ॥ ( ५५ ) शतपत्री । (शतपत्रा ) * शतपत्री तु सुमना सुशीता शिववल्लभा । * सौम्यगन्धा शतदला सुवृत्ता शतपत्रिका || १५१ ॥ गुणाः - शतपत्राहिमा तिक्ता कषाया कुष्ठनाशनी । मुखस्फोटहरा रुच्या सुरभिः पित्तदाहनुत् ।। १५२ ।। राजनिघण्टौ करवीरादिर्दशमो वर्ग: * । * ।। २५८ ।। * । * ।। २५९ ॥ ( ५६ ) अतिमुक्तः । ( अतिमुक्तकः ) अतिमुक्तः कार्मुकश्च मण्डनो भ्रमरोत्सवः । अविमुक्तो माधवी च सुवसन्तः पराश्रयः ।। १५३ ॥ गुणाः - अतिमुक्तं सुगन्धि स्यायमुक्तं सुमण्डनम् । For Private and Personal Use Only राजनिघण्टौ करवीरादिर्दशमो वर्ग: सैवातिमुक्तकाख्या पुण्ड्रकनाम्नी च काचिदुक्ताऽन्या । मदनी भ्रमरानन्दा कामकान्ता च पञ्चाख्या ।। २६० ।। २६
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy