SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८८ www.kobatirth.org धन्वन्तरीयनिघण्टुः गुणाः - *। * ।। १४८ ।। Acharya Shri Kailassagarsuri Gyanmandir (२९) श्लेष्मातकः । श्लेष्मातकः कर्बुदारः पिच्छलो लेखसार्टकः । शेलुः शैलैर्बाहुवीर : शापितो द्विजकुत्सितः ॥ ९४ ॥ गुणाः- श्लेष्मातको हिमः स्वादुः स्याद्रूक्षः पिच्छलः शुचिः । राजनिघण्टावाम्रादिरेकादशो वर्ग:-- [ आम्रादिः - श्लेष्मातको वाहुवीरः पिच्छलो द्विजकुत्सितः । शेलुः शीतफलः शीतः शाकटः कर्बुदारकः ।। १४८ ।। भूतडुमो गन्धपुष्पः ख्यात एकादशाह्वयः । गुणाः- श्लेष्मातकः कटुहिमो मधुरः कषायः स्वादुश्च पाचनकरः कृमिशूलहारी । आमात्रदोषफलरोधबहुवणार्तिविस्फोटशान्तिकरणः कफकारकश्च ।। १४९ ।। राजनिघण्टावाम्रादिरेकादशो वर्गः - भूकर्बुदारः ( श्लेष्मातकविशेषः ) ॥ १४ ॥ भूकर्बुदारकञ्चान्यः क्षुल्ल श्लेष्मातकस्तथा । भूशेलुलघुशेलु पिच्छलो लघुप्र्वकः ।। १५० ।। लघुशीतः सूक्ष्मफलो लघुभूतद्रुमव सः । गुणाः – भूकर्बुदारो मधुरः कृमिदोषविनाशनः । वातप्रकोपनः किंचित्सशीतः स्वर्णमात्रकः ।। १५१ ॥ (३०) शमी (धनिष्ठा ) शमी शङ्कुफला तुङ्गा केशही शिवाफला । ईशानी शंकरी लक्ष्मीर्मङ्गल्या पापनाशिनी ॥ ९५ ॥ ――― गुणाः - शमीफलं गुरु स्वादु रूक्षोष्णं केशनाशनम् । राजनिघण्टौ शाल्मल्यादिरष्टमो वर्ग: शमी शान्ता तुङ्गा कचरिपुफला केशमथनी शिवेशा नौर्लक्ष्मीस्तपनतनुनष्टा शुभकरी । हविर्गन्धा मेध्या दुरितशमनी शङ्कुफलिका सुभद्रा मङ्गल्या सुरभिरथ शापापशमनी ।। १५२ || भद्राऽथ शंकरी ज्ञेया केशहत्री शिवाफला । सुपत्रा सुखदा चैव ज्ञेया पञ्चदशाह्वया || १५३ ॥ गुणाः -- शमी रूक्षा कषाया च रक्तपित्तातिसारजित् । तत्फलं तु गुरु स्वादु तिक्तोष्णं केशनाशनम् ॥ १५४ ॥ द्वितीया तु शमी शान्ता शुभा भद्राऽपराजिता । जया च विजया चैव पूर्वोक्त गुणसंयुता ॥ १५५ ॥ १ ख. 'टकम् | शे ं । २ ख. लुर्बहिर्वारुः शा । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy