SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८४ धन्वन्तरीयनिघण्टुः [ आम्रादिः - वरं नालिकेरस्य स्निग्धं गुरु च दुर्जरम् । दाहविष्टम्भदं रुच्यं बलवीर्यविवर्धनम् ।। १०९ ।। x मधुनारिकेर कोsन्यो माध्वीकफलश्च मधुफलोऽशितजफल: । माक्षिकफलो मृदुफलो वहुकूच हस्वफलश्च वसुगणिताः ॥ ११० ॥ गुणाः - मधुरं मधुनालिकेरमुक्तं शिशिरं दाहतृपार्तिपित्तहारि । बलपुष्टिकरं च कान्तिमयां कुरुते वीर्यविवर्धनं च रुच्यम् ॥ १११ ॥ अपि चमाध्वीकं नारिकेरीफलमतिमधुरं दुर्जरं जन्तुकारि स्निग्धं वातातिसारश्रमशमनमथ ध्वंसनं वह्निदीप्तेः । आमश्लेष्ममकोपं जनयति कुरुते चारुकान्ति बलं च स्थैर्य देहस्य धत्ते घनमदनकलावर्धनं पित्तनाशम् ।। ११२ ।। Acharya Shri Kailassagarsuri Gyanmandir (२२) वटः (मघा ) वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः । क्षीरी वैश्रवणावासो बहुपादो वनस्पतिः ॥ ७६ ॥ गुणाः- - वटः शीतः कषायश्च स्तम्भनी रूक्षणात्मकः । तथा तृष्णाछर्दिमूर्छारक्तपित्तविनाशनः ॥ ७७ ॥ राजनिघण्टावाम्रादिरेकादशो वर्ग: स्यादथ वो जटालो न्यग्रोधो रोहिणोऽवरोही च । विटपी रक्तफलच स्कन्धरुहो मण्डली महाछायः ।। ११३ ।। शृङ्गी यक्षावासो यक्षतरुः पादरोहिणो नीलः । क्षीरी शिफारुहः स्याद्वहुपादः स तु वनस्पतिर्नवभूः ||११४|| गुणाः -- वटः कपायो मधुरः शिशिरः कफपित्तजित् । ज्वरदाहतृषामोहव्रणशोफापहारकः ॥ ११५ ॥ नदीवो यज्ञवृक्षः सिद्धार्थो वटको वटी । अमरा सङ्गिनी चैव क्षीरकाष्ठा च कीर्तिता ॥ ११६ ॥ गुणाः वटी कपायमधुरा शिशिरा पित्तहारिणी । दाहतृष्णा श्रमश्वासविच्छर्दिशमनी परा ॥ ११७ ॥ - ( २३ ) पिप्पलः । ( अश्वत्थः ) (पुष्यम्) पिप्पलः केशवावासञ्चलपत्रः पवित्रकः । मङ्गल्यः श्यामलोऽश्वत्थो वोधि * 'खुबरम् ' खोबरें इति ख्यातम् । + मधुनारिकेरक : ' मोहाचा नारळ इति ख्याते । + ' नदीवट: ' नदीवड इति ख्याते । १ ज. खर्जरं । ८. खर्जूरं । २ ज ८. लोऽक्षित' । ३ ग. द्रुमः । ४ क ङ. 'नो रुक्षणो गुरुः । त । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy